SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४४२ ४४ ४ ५० ५४ ५ शेषनाममालाया देवकाण्डः हिरण्यनाभः श्रीगो, वृषोत्साहः सहस्रजित् । । ऊर्ध्वकर्मा यज्ञधरो, धर्मनेमिरसंयुतः ॥ ६८ ॥ पुरुषो यौनिगद्रालुः, खण्डास्यः शलिकाऽजितौ । कालकुण्ठो वरारोहः, श्रीकरो वायुवाहनः ॥६९ ॥ वर्द्धमानश्चतुर्दष्ट्रो, नृसिंहवपुरव्ययः। कपिलो भद्रकपिलः, सुषेणः संमितिब्जयः ॥ ७० ॥ अभि० मूलश्लोकाङ्काः २०५-२१९ ] ऋतुधामा वासुभद्रो, बहुरूपो, महाक्रमः । विधाता धार एकाङ्गो, वृषाशः सुवृषोऽक्षजः ॥७१ ॥ रन्तिदेवः सिन्धुवृषो, जितमन्युर्वृकोदरः। बहुशङ्गो रत्नबाहुः, पुष्पहासो महातपाः ॥७२॥ लोकनाभः सूक्ष्मनाभो, धर्मनाभः पराक्रमः । पद्महासो महाईसः, पद्मगर्भः सुरोत्तमः ॥७३॥ शतवीरो महामायो ब्रह्मनाभः सरीसृपः । वृन्दाकोऽधोमुखो धन्वी, सुधन्वा विश्वभुक् स्थिरः ॥ ७४ ॥ शतानन्द शरुश्चापि, यवनारिः प्रमर्दनः । GX ७६ ७७ ८९ ॥७०॥ कृतधामा-पु..। ऋतधामा सू०। वासुभद्रो बहुरूपो ॥७१ ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy