SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ १०१ १०२ १०३ १०४ १०५ १० १०८ ११० शेषनाममालायां देवकाण्डः ४४१ कैटभी कालदमनी, दर्दुरा कुलदेवता। रौद्री कुन्द्रा महारौद्री, कालङ्गमा महानिशा ॥६०॥ (अभि० मूलश्लोकाङ्काः २०५ ) बलदेवस्वसा पुत्री, होरी क्षेमङ्करी प्रभा। मारी हैमवती चापि, गोला शिखरवासिनी ॥ ६१॥ चामुण्डायां महाचण्डी , चण्डमुण्डाऽप्यथाऽऽखुगे। पृश्निगर्भः पृश्निशृङ्गो, द्विशरीरविधातुकः ॥६२।। हस्तिमल्लो विषाणान्तः, स्कन्दे तु करवीरकः । सिद्धसेनो वैजयन्तो, बालचर्यों दिगम्बरः ॥ ६३॥ भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् । नारायणे तीर्थपादः, पुण्यश्लोको बलिन्दमः ॥६४ ॥ उरुक्रमोरुगायौ च, तमोघ्नः श्रवणोऽपि वा। उदारथिलतापर्णः, सुभद्रः पांशुजालिकः ॥ ६५ ॥ चतुव्यूहो नवव्यूहो, नवशक्तिः षडङ्गजित् ।। द्वादशमूलः शतको, दशावतार एकदृक् ॥ ६६॥ हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् । मानञ्जरः पराविद्धः, पृश्निगर्भोऽपराजितः ॥ ६७ ॥ दुर्दुरी-सु० । दर्दुरी । कालङ्गमौ ॥६०॥ करवारकः-पु० ॥६३ ॥ सतत्-सू० १५ . १7722 ॥६४ ॥ उरुकमोरुगावो च। श्रवणोऽपि च ॥६५॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy