SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ १४ १८० ४३४ शेषनाममालायां देवकाण्डः चतुर्दश तु वैकुण्ठाः, सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याधा, विज्ञेया गणदेवताः ॥७॥ सूयें बाजी लोकबन्धु नेमि नुकेसरः। सहस्राङ्को दिवापुष्टः, कालभृद् रात्रिनाशनः ॥८॥ पपीः सदागतिः पीतुः, सांवत्सररथः कपिः। दशानः पुष्करो ब्रह्मा, बहुरूपश्च कर्णसूः ॥९॥ वेदोदयः खतिलकः, प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो, जगदीपोऽम्बुतस्करः ॥१०॥ ___ [अभिधानमूलश्लोकाङ्काः ७५-९८ ] अरुणे विपुलस्कन्धो, महासारथिराश्मनः । चन्द्रस्तु मास्तपो-राजौ, शुभांशुः श्वेतवाहनः ॥११॥ जर्णः संप्रो राजराजो, यजतः कृत्तिकाभवः यज्ञराडौषधीगर्भः, तपसः शयतो 'बुधः ॥१२॥ स्यन्दः खसिन्धुः सिन्धूत्थः, अविष्ठारमणस्तथा। आकाशचमसः पीतुः, क्लेदुः पर्वरिचिक्लिदौ ॥१३॥ परिज्वा युवनो नैमिश्चन्दिरः स्नेहुरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ, गीष्पतिस्तु महामतिः ॥१४॥ भानिमिः ॥८॥ अर्णः सृपो। शयितो-सू० ॥१२ ॥ स्पन्दः खसिन्धुः ॥१३॥ 2 २३. २४
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy