SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ १ परिशष्टम् ॥ ॐ अहं नमः ॥ आचार्यश्रीहेमचन्द्रसूरीश्वरविरचिता शेषनाममाला । अथ प्रथमः काण्डः शेषः प्रारभ्यते । प्रणिपत्यार्हतः सिद्ध-साङ्गशब्दानुशासनः । शेषाख्यनाममालाया, नामानि प्रतनोम्यहम् ॥१॥ निर्वाणे स्यात् शितीभावः, शान्तिनैश्चिन्त्यमन्तिकः । शिष्ये छात्रो भद्रे भव्यं, काम्यं सुकृतसूनृते ॥२॥ इति शेषनाममालायां देवाधिदेवकाण्डः प्रथमः । ____ अथ द्वितीयः काण्डः शेषः प्रारभ्यते । फलोदयो मेरुपृष्ठं, वासवावास-सैरिको । दिदिविर्दीदिविद्यश्च, दिवं च स्वर्गवाचकाः ॥३॥ निलिम्पाः कामरूपाच, साध्याः शोभाश्चिरायुषः । प्रजिता मर्त्यमहिताः, सुवाला वायुभाः सुराः ॥४॥ द्वादशार्का वसवोऽष्टौ, विश्वेदेवास्त्रयोदश। पत्रिंशत् तुपिताश्चैव, पष्टिराभास्वरा अपि ॥५॥ पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद् वायवोऽपरे ॥६॥ पूजिला मयं ० । वयनाः सुराः ॥ ४ ॥ विश्वदेवाः ॥ ५ ॥ वायवोऽपि च -पु० ॥६॥ ४ अभि. २८ .
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy