SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ 2 .. शेषनाममालायां देवकाण्डः ४३५ प्रख्याः प्रचक्षा वार वाग्मी, गौरो दीदिविंगीरथौ । शुक्रे भृगुः शनौ पशुः, श्रुतकर्मा महाग्रहः ॥१५॥ श्रुतश्रयोऽनुजः कालो, ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ, स्यादुपराग उपप्लवः ॥१६॥ केतापूर्वकचो ज्योतीरथग्रहाश्रयौ ध्रुवे। अगस्त्ये विन्ध्यकूटः स्याद्, दक्षिणाशारतिर्मुनिः ॥१७॥ सत्याग्निर्वारुणिः काथिस्तपनः कलशीसुतः । व्युष्टे निशात्ययगोसगी निशि चक्रभेदिनी ॥१८॥ निपद्वरी निशीथ्या निह, घोरा वासरकन्यका। शताक्षी राक्षसी याभ्या, पूताचिस्तामसी तमिः ॥१९॥ शार्वरी क्षणिनी नक्ता, पैशांची वासुरा उशाः । दिनात्ययः प्रदोषे स्याद्, 'ध्यान्ते वृत्रो रजोबलम् ॥२०॥ - अभि० मूलश्लोकाङ्कः १०२-१४६] रात्रिरागो नीलपङ्को, दिनाण्डं दिनकेसरः । संपरागो निशावर्म, वियद्भूतिदिगम्बरः ॥२१॥ पाङ्गुः ॥ १५ ॥ कोलो० ॥१६॥ करगोमुतः ॥ १८॥ मृताचिः-पु०, घृताऽचिः-सू० ॥१९ ॥ वासुरा उमा ॥२०॥ निशाचर्म ॥२॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy