SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ १० १३ १४ १५ .73 २४ - अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आकालिकी शतहदा, चञ्चला चपलाऽशनिः । सौदामनी क्षणिका च, हादिनी जलवालिका ॥११०५ ॥ ॥ समाप्तोऽयं तेजस्कायः॥ अथ वायुकायमाहवायुः समीर-समिरौ पवनाऽऽशुगौ नभःश्वासो नभस्वदऽनिल-श्वसनाः समीरणः । वातोऽहिकान्त पवमान-मरुत्-प्रकम्पनाः, कम्पाक-नित्यगति-गन्धवह-प्रभञ्जनाः ॥११०६॥ मातरिश्वा जगत्प्राणः, पृषदश्वो मलाबलः । मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥११०७।। अनिः ( ५. श्री. ), सोदामना-'सौदामिनी', क्षणिका, हादिनी, जलवालिका क्षणप्रभः (श० १०० से १५-alil. ॥११०५॥ .. ॥ इति तेजस्कायः समाप्तः ॥ अथ वायुकायनामानिवायुः, समीरः, समिरः, पवनः, आशुगः, नभःश्वासः, नभस्वान् 'वत्' (पृ.), अनिलः, श्वसनः, समीरणः, वातः, अहिकान्तः, पवमानः, मरुत्, प्रकम्पनः, कम्पाक, नित्यर्गातः, गन्धवहः, प्रभअनः ॥११०६॥, मातरिश्वा 'अन्' (५.), जगत्प्राणः, पृषदश्वः, महाबलः, मारुतः, स्पर्शनः, दैत्यदेवः [सुरालयः, प्राणः, संभृतः, जलभूषणः ।। १७१ ॥, शुचिः (पु.), 'वहः, लोलघण्टः, पश्चिमदिपतिः, उत्तरदिक्पतिः, अङ्कतिः, क्षिपणुः, मर्कः, ध्वजप्रहरणः, चलः।१७२॥, शीतलः, जलकान्तारः, मेघारिः, सृमरः से १८-२० १७१-१७३, गन्धवाहः, सदागतिः, शि० १०० से २६-वायु, पवन. १ वाहः, लोलपटः । २ क्षिपतिः ।-भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy