SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३०८ अभिधानचिन्तामणौ तिर्यककाण्डः ४ सन्तापः संज्वरो बाष्प, ऊष्मा जिह्वाः स्युरर्चिषः । हेतिः कीला शिखा ज्वालाऽचिरुलक्का महत्यसौ ॥ ११०२ ॥ स्फुलिङ्गोऽग्निकणोऽलातज्वालोल्काऽलातमुल्मुकम् । धूमः स्याद् वायुवाहोऽग्निवाहो दहनकेतनम् ॥११०३॥ अम्भस्सूः करमालश्च, स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्यूच्चला शम्पाऽचिरप्रभा ॥ ११०४ ॥ संज्वरः से २-२ भिवडे 'पाथी यती पी31, PALAq3 पाथी मावेसी ४१२-ता१. बाष्पः (Y. न.), ऊष्मा अन्' (.) मे २गरभी, हु. जिह्वाः (स्त्री. १.) २ मशिनी ०१. हेतिः (स्त्री.), कीला (Y. स्त्री ), शिखा, ज्वाला (Y. स्त्री.), अर्चिः '' (स्त्री. न.) मे ५-२मिनी 14, ओ 'उलक्का मे-मोटी art. ॥११०२॥ स्फुलिङ्गः (त्रि.), अग्निकणः थे २-[A], अभिना ता . अलातज्वाला, उल्का से २-वा॥ २डित मशि, तेन समूड. अलातम् , उल्मुकम् मे २-१ यु. २ ॥२, 3 अयal. धूमः, वायुवाहः, अग्निवाहः, दहनकेतनम् ॥११०॥, अम्भस्सूः (५.), करमालः, स्तरीः (स्त्री), जीमूतवाही 'इन्' (.) २ ८-धूमा.. तडित्(स्त्री.), ऐरावती, विद्युत् (स्त्री.), चला, शम्पा-सम्पा, अवि रप्रभा ॥ ११०४ ॥, आकालिकी, शतहदा, चञ्चला, चपला, १ झलक्का-भानु० । झिल्लक्का-वि० क० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy