SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३१० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानः पवनो मन्थापृष्ठपृष्ठान्तपाणिगः ॥११०८॥ समानः सन्धिहन्नाभिषूदानो हृच्छिरोऽन्तरे । सर्वत्वग्वृत्तिको व्यान, इत्यङ्गे पञ्च वायवः ॥११०९॥ ॥समाप्तोऽयं वायुकायः॥ अथ वनस्पतिकायमाह-. अरण्यमटवी सत्रं, वाक्षं च गहनं झपः। कान्तारं विपिनं कक्षः, स्यात् षण्डं काननं वनम् ॥१११०॥ झञ्झा 'झञ्झावात'-१२साह सहित ५वन-अ५८i. ॥११०७॥१प्राण:નાસિકાગ્ર, હૃદય, નાભિ અને પગના અંગૂઠા સુધીના વિષયવાળો પવન. अपानः-315नी पाजनो माग, पीठ, गुहा मने पानी पानी सुधीन। ५वन. ॥११०८॥ ३ समानः (Y. न.)-स सांधा, हय, मने नामिमा रहेसो पवन. ४ उदान:-हत्य भने भरतनी च्येने। ५वन, हय, ४४, alg, भ्रूमध्य भने भस्तमा सो पवन. ५ व्यानः-स यामडीमा २ङले। पवन मा प्रमाणे शरीरमा पांय २ना वायु छे. ॥११०८॥ ॥ इति वायुकोयः समाप्तः॥ अथ वनस्पतिकायनामानिअरण्यम् (५. न.), अटवी (स्त्री.), सत्रम्, वार्शम्, गहनम्, झषः, कान्तारम् (पु. न.), विपिनम्, कक्षः, षण्डम् (५. न.), काननम्, वनम, ॥१११० ॥, दवः, दावः मे १४-वन, .
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy