SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्ड : ४ ३९ ४० ४१ ४२ बर्हिः शुष्माऽनिलसख वसू रोहिताश्वा - Sऽश्रयाशौ, बर्हिज्योतिर्दहन - बहुलौ हव्यवाहोऽनलोऽग्निः ।। १०९९ ।। विभावसुः सप्तो दर्चिः, स्वाहाऽग्नायी प्रियाऽस्य च ' ५१ ३०७ I 1 और्वः संवर्त्तकोऽब्ध्यग्निर्वाडवो वडवामुखः ॥ ११० 11 दवो दावो वनवह्निर्मेघवह्निरिंरम्मदः । छागणस्तु करीषाग्निः, कुकूलस्तु तुषानलः ॥ ११०१ ॥ लनः, शिखी 'इन्' (पु.), जागृतिः. ( पु. ), जातवेदाः 'अस्' (पु.), बर्हिः शुष्मा 'अन्' (पु.), अनिलसखः (पु.), वसुः (पु.), रोहिताश्वः, आश्रयाशः, बहिज्योतिः 'ष' (पु.), दहनः, बहुलः, हव्यवाहः, अनलः, अग्निः (पु.) ॥१०८॥ विभावसुः (पु.), सप्ताचिः 'ष' (पु.), उदचिः 'ष' (पु.), (बहिरुत्कः), [ वमिः, दीपः समन्तभुक् 'ज', पर्परीकः, पविः, घासिः, पृथुः घसुरिः, आशिरः, ॥१६८॥ जुहुराणः, पृदाकुः, कुषाकुः, हवनः, हविः 'ष', घृताचिः षू' नाचिकेतः, पृष्ठेः, वञ्चतिः, अञ्चतिः ॥ १७० ॥ भुजि:, भरथः, पीथः, स्वनिः, पवनवाहनः मे २४ - २० १६८ - १७१, आशयाशः, शुष्मा 'अन्', बर्हिः'ष्', बर्हिरुत्थः, दमूनाः 'अस' मे ५ - शि० -८] से पर(अप्पित्त शब्द विना सर्व पु.) अग्नि. स्वाहा (स्त्री. अ.), अग्नायी मे २ - स्वाहा, अग्निनी प्रिया - स्त्री और्वः 'ऊर्व:', संवर्त्तकः, अब्ध्यग्निः (पु.), वाडवः, वडवामुखः, वडवानलः, से प- वडवानल, सभुद्रमां थतो अभि. ॥११०० ॥ दवः, दावः, वनवह्निः (पु.) से 3हावानल मेघवह्निः (पु.), 'इरम्मदः', मेघज्योतिः 'ष् ' मे २-१४जीनो अभि. छागणः, करीषाग्निः मे २ - छानो अनि कुकूलः (पु. न.), तुषानलः खे २ - शेतरांना अग्नि, ॥११०१ ॥ सन्तापः, १ पुष्ट - भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy