SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २४९ . अभिधान चन्तामणौ मर्त्यकाण्डः ३ मद्यं मंदिष्ठा मदिरा परिसुता कश्यं परिजुद् मधु कापिशायनम् । गन्धोत्तमा कल्यमिरा परिप्लुता, कादम्बरी स्वादुरसा हलिप्रिया ॥९०२॥ गुण्डा हाला हारहूरं, प्रसन्ना वारुणी सुरा । माध्वीक मदना देवसृष्टा कापिशमब्धिजा ॥९०३॥ मध्वासवे माधवको, मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहः ॥९०४॥ परिनुता, कश्यम् , परिनुत् (स्त्री.), मधु (५. न.), कापिशायनम् , गन्धोत्तमा, कल्यम् (स्त्री. न.), इरा, परिप्लुता, काद म्बरी ( श्री. न. ), स्वादुरसा, हलिप्रिया ॥ ८०२ ॥, शुण्डा (Y. स्त्री.), हाला, हारहरम् , प्रसन्ना, वारुणी, सुरा, माध्वीकम् , मदना, देवसृष्टा, कापिशम् , अब्धिजा, [मार्दीकम् शि० ७८] से २६-भाद।. ॥८०3॥ मध्वासवः, माधवकः मे २-भभित्र मासव, मानो ॥३. मैरेयः, शीधुः ( ५. न.), आसवः से 3भी। नाभना शनी महिरा, शे२४ी वगेरेन। ॥३. जगलः, मेदकः, मद्यपङ्कः ये 3-महिराने ४५, मधनी नीयan al. किण्वम् , 'कण्वम्', नग्नहूः (५.)॥ ६०४ ॥, नग्नहुः (पु.), मद्यबीज मेम्
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy