SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ नग्नर्मद्यबीजं च, मेघसन्धानमासुतिः । आसवोऽभिषवो मद्यमण्ड - कारोत्तमौ समौ ॥ ९०५ ॥ १ 1 २५० २ गल्वर्कस्तु चंपकः स्यात्, सरकश्चानुतर्पणम् । २ 1 rust पानमदस्थानं, मधुवारा मधुक्रमाः ॥ ९०६ ॥ सपीतिः सहपानं स्यादापानं पानगोष्ठिका | उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥९०७॥ ४ ४- सुरामीन, नेमांथी भद्य जने छे सेवां मी. मद्यसन्धानम्, आसुतिः, आसवः, अभिषवः मे ४ - भहिरा मनाववानी डिया, भद्य वगेरे म अढवो ते. मद्यमण्डः, कारोत्तमः मे २ - भहिरामांना स्वच्छ लाग, भधनी त२. ॥ ८०५ ॥ गल्वर्क:, चषकः ( पु. न.), सरकः (पु. न. ), अनुतर्षणम् [अनुतर्षः शि० ७८]. मे ४-महिरा पीवानुं पात्र. ( सरकः, अनुतर्षणम् -भद्ययान. अभ२० ). शुण्डा, पानमदस्थानम् मे २-महिरा पीवानुं स्थान, हाइनु पीहु. मधुवाराः, मधुक्रमाः मे २ - ( पु. म. ) भद्य पीवानी पद्धति-वारा gral ulâï à. 11 60§ 11 aqifa: (al.), AzMAĦ_2_2साथै थीधुं. आपानम्, पानगोष्ठिका मे २ - भेठा थाई द्वार पीवानु स्थान, हाइ पीवा मेठेसी भंडणी. उपदंशः, अवदंशः, चक्षणम्, મદ્યપારાનમ્ એ ૪-મદિરા પીવાની પ્રીતિ ઉત્પન્ન કરે તેવે ભક્ષ્ય पदार्थ. ॥ ८०७ ॥ नाडिंधमः, स्वर्णकारः, कलादः, मुष्टिकः मे
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy