SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २४८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १० · ११ वैश्यात् तु मागधः क्षत्र्यां, वैदेहको द्विजस्त्रियाम् । १२ सूतस्तु क्षत्रियाज्जात, इति द्वादश तद्भिदः ॥ ८९८॥ I माहिष्येण तु जातः स्यात्, करण्यां रथकारकः । 3 1 १ . 9 २ ४ कारुस्तु कारी प्रकृतिः, शिल्पी श्रेणिस्तु तद्गणः ॥८९९ ॥ २ शिल्पं केला विज्ञानं च, मालाकारस्तु मालिकः । 1 पुष्पाजीव: पुष्पलावी, पुष्पाणामवचायिनी ॥९००॥ कल्यपालः सुराजीवी, शौण्डिको मण्डहारकः । वारिवास: पानवणिक, ध्वजो ध्वज्याssसुतीबलः ॥९०१॥ 1 उत्पन्न थयेस. ११ वैदेहकः- वैश्य पुरुष भने ब्राह्मषु स्त्रीथी उत्पन्न थयेस. १२ सूतः - क्षत्रिय पुरुष भने ब्राह्मण स्त्रीथी उत्पन्न थयेस. या प्रमाणे शूद्रना और लेह छे. ॥ ८८ ॥ रथकारकः - माहिष्य પુરુષ (ક્ષત્રિય પુરુષ અને વૈશ્ય સ્રીથી ઉત્પન્ન થયેલા પુત્ર) અને કરણી ( વૈશ્ય પુરુષ અને શૂદ્ર સ્ત્રીથી ઉત્પન્ન થયેલી કન્યા ) સ્ત્રીથી उत्पन्न थयेस पुरुष. कारुः (पु.), कारी 'इन्' (पु.), प्रकृतिः, fare 'a' (y.) 24 x-faeul, silue. for: (y. all.)शिदयीमानो सभुद्दाय. ॥ ८८ ॥ शिल्पम्, कला, विज्ञानम् मे 3उजा, अरीगरी. मालाकारः, मालिकः, पुष्पाजीवः मे 3-भाली पुष्पलावी ड्रेस मे ४२नारी भास ॥ ८०० ॥ कल्यपालः, सुराजीवी 'इन्' (पु.), शौण्डिकः, मण्डहारकः, वारिवासः, पानवणिक् 'ज्' (पु.), ध्वजः, ध्वजी 'इन्' (पु.), आसुतीबलः मे --उसास, भहिरा वेयना२ ॥ ८०१ ॥ मद्यम्, मदिष्ठा, मदिरा,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy