SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 1 व्यामव्यायामन्यग्रोधास्तिर्यग्वाहू प्रसारित । ऊर्ध्वोकृतभुजापाणि, नरमानं तु पौरुषम् ॥ ६०० ॥ १ २ 3 दघ्नद्वयसमात्रास्तु, जान्वादेस्तत्तदुन्मिते । 1 1 रीढकः पृष्ठवंशः स्यात्, पृष्ठे तु चरमं तनोः ॥ ६०१ ॥ ४ पूर्वभाग उपस्थोऽङ्कः, क्रोड उत्सङ्ग इत्यपि । ४ क्रोडोरो हृदयस्थानं, वक्षो वत्सो भुजान्तरम् ॥ ६०२ ॥ २ ' स्तनान्तरं हृद् हृदयं, स्तनौ कुचौ पयोधरौ । १६७ ४ 1 उरोजौ च चूचुकं तु, स्तनाद् वृन्त - शिखा - मुखाः ॥ ६०३ ॥ न्यग्रोधः [ वियामः, बाहुचापः तनूतलः मे 3-शे० १२५] थे उ-वाम, मने हाथ माडा सांगा रे भेटसी संभाई पोरुषम् जिया हाथ पुरी अला रहेस मनुष्यनुं प्रमाणु ॥१००॥ जानु-दनम् जानुद्वयसम् जानुमात्रम्, से उ- अनुप्रमाणु, ढींयशु प्रभाएँ). (पुरुषदघ्नम्, पुरुषद्वयसम्, पुरुषमात्रम्, मेउ पुरुष प्रभालु. जानु वगेरेनु प्रभासु भूताववु छोय तो ते शहने दघ्न, द्वयस अने मात्र प्रत्यय लगाउवों से शम्होत्रा सिंगमां वराय.) रीढकः, पृष्ठवंशः मे २-यांसी, पीउनु डाडु पृष्ठम् - 2 - शरीरनो पाछजना लाग- पी. ॥१०१॥ उपस्थः, अङ्कः, कौडः, उत्सङ्गः ये ४शरीरनो पूर्वभाग, मोणो. क्रोडा (स्त्री. न.), उरः 'सू' (न.), हृदयस्थानम्, वक्षः 'सू' (न.), वत्सः (पु. नं.), भुजान्तरम् मे ६-छाती, मे हाथनी वश्येनो लाग ॥ १०२ ॥ स्तनान्तरम्, हृद् (11.), हृदयम् [असहम् 'मर्मचरम् गुणाधिष्ठानकम्, त्रसम् २ ४ - २० એ १२५] मे उ-हृदय, अन्तः ४२५. स्तनौ, कुत्रौ, पयोधरी, उरोजो ( उरसिजौ, वक्षोजौ ) [ धरणौ शे० १२६ ] मे ४ - (द्विव.) मे स्तन. १ मर्मवर मू- भानु० । " ,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy