SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १६६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ उ प्रसारिताङ्गुलौ पाणौ, चपेटः प्रतलस्तलः । ક્ δ प्रहस्तस्तालिका ताल:, सिहतलस्तु तौ युतौ ॥ ५९६ ॥ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुपि । सङ्ग्राहचार्द्धमुष्टिस्तु, 'खटकः कुब्जितः पुनः ॥ ५९७ ॥ १ पाणिः सृतः प्रसृतिस्तौ तौ पुनञ्जलिः । प्रसृते तु द्राधारे, गण्डूपश्चुलुकः ॥ ५९८ ॥ '' हस्तः प्रामाणिको मध्ये, मध्यमाङ्गुलिकूर्परम् । बद्धमुष्टिरसौ रत्निररत्निर्निष्कनिष्ठिकः ।। ५९९ ।। ६- पडोजी उरेसी मांगणी गोवाणी हाथ, हाथना यंले सिंहतल [संहतलः शि० ४७]-डामा भने नभाला हाथनी मने हथेली लेगी seal à. 114een gfø: (y. al.), geg: (y. al.), gadîमुचुटि: (श्री.), सङ्ग्राहः मे ४ -- वाणेसी मांगणीभोवाणी हाथ, भूही. खटक:- अर्थ भूही ॥ ५८७ ॥ प्रसृतः प्रसृतिः (स्त्री.) भे! हाथना पंननो वाणेलो मोमो-अर्ध संभणी, पसली. अञ्जलिः (पु., जने हाथने पहोणाखा मोमो, संभणी. गण्डूषः (पु. el), aga: (y. kl.), ag: (y.), [aga: [lory] 243पाथीना आधार इये मनावेसी पसली (शांग ). ॥६८॥ हस्तःવચલી આંગળી અને કૃણીનું પ્રમાણ, (ચાવીસ આંગળ પ્રમાણુ). f:-(y, zl.) Hól qiûài giu. acima: (y. zl.), -fıglel भांडी उनिष्ठा मांगणी सुधीनु भाथ. या व्यामः, व्यायामः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy