SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १६८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तुन्दं तुन्दिर्गर्भकुक्षी, पिचण्डो जठरोदरे। कालाखण्डं कालनजं, कालेयं कालकं यकृत् ॥६०४॥ दक्षिणे तिलक लोम, वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा, गुल्मोऽन्त्रं तु पुरीतति ॥६०५ ॥ रोमावली रोमलता, नाभिः स्यात् तुन्दकूपिका । नाभेरधो मूत्रपुटं, बस्तिमूत्राशयोऽपि च ॥ ६०६॥ चुचुकम् (५. न.), स्तनवृन्तम् , स्तनशिखा, स्तनमुखम् , (स्तनाग्रम् ) [ पिप्पलः, मेचकः शे० १२१ ] मे ४-स्तननु भुम, रतनानी 32. ॥ १०॥ तुन्दम् , तुन्दिः ( स्त्री.), गर्भः, कुक्षिः (५. सी.), पिचण्डः , जठरम् (Y. न.), उदरम् (५. न.) [मिलुकः, रोमलताधारः शे० १२६] से ७-पेट. कालखण्डम्, कालखञ्जम्, कालेयम् , कालकम् , यकृत् (न.) से ५-यन भए! HINi डेर जे मांसनो टु31-खे ॥६०४॥ तिलकम् , क्लोम 'अन्' ((न.), [ताड्यम् , क्लपुषम् , क्लोमम् से 3 शे० १२७) २-याना - જમણા ભાગમાં રહેલી (પિત્તાશયરૂપ) પાણીની કેથળી, લીવરની २ २९ो सास). रक्तफेनजः, पुष्पसः से २-४यमा ४॥ ५७ २९दी बोडीन। माथी उत्पन्न थये। मश,३५सां. प्लीहाः 'अन्' (पु.),गुल्मः (Y. न.) से २-४यनी मी मानुनी मांस. 43, रा. अन्त्रम् , पुरीतत् (५. न) मे २-मांतर: ॥६०५॥ रोमावली, रोमलता थे २-नानिमाथी नक्षी २ailनी श्रेणि. नाभिः (५. स्त्री.), तुन्दकूपिका [ पुतारिका, सिरामूलम् शे० १२७ ] २ २-नाम-टूटी. मूत्रपुटम् , बस्तिः (५. २al. ), मूत्राशयः से 3-नालिनी नीयो भूत्र qि1- भूत्राशय. ॥१९॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy