SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः . १६५ करभोऽस्मादाकनिष्ठं, 'करशाखाञ्जली समे। अङ्ग्री चामलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ॥ ५९२ ॥ ज्येष्ठा तु मध्यमा मध्या, सावित्री स्यादनामिका ।। कनीनिका तु कनिष्ठाऽवहस्तो हस्तपृष्ठतः ॥ ५९३ ॥ कामाङ्कुशो महाराजः, करजो नखरो नखः। करशूको भुजाकण्टः, पुनर्भवपुनर्नवी ॥ ५९४ ॥ प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ ॥ करभः-डायना xistथा ते यदी मागणी (छे नानी inml) सुधीन मा. करशाखा, अङ्गुली-अगुलिः, अगुरी-अगुरिः, मे 3-माजीसा अङ्गलः, अङ्गष्ठः से २-२ शु. तर्जनी, प्रदेशिनी मयू पासेनी मागणी ॥५८२॥ ज्येष्ठा, मध्यमा, मध्या . 3क्यसी मागणी. सावित्री, अनामिका मे २-मध्यमा भने निठानी वयसी मांग कनीनिका, कनिष्ठा से-२ टयती मांगजी. अवहस्तः-डायनी पासना मा॥५८॥ कामाङ्कुशः, महाराजः, करजः, नखरः (त्रि.), नखः (५. न.), कर शूकः, भुजाकण्टः, पुनर्भवः, पुनर्नवः (पाणिजः, कररुहः)मे ८-१. ॥५८४॥ प्रशिनी वगेरे मांगजीमा साथे महान विस्तार ४२ता थतi नाम-प्रादेशः-मगूठी तनी सात मावे तेटली . ताल- यूही मध्यमा सहित मावे तेटसी मा. गोकर्णः-२५ गूठी मनाभि सहित समापे तेरी 5. वितस्तिः (. श्री.) २५ गूढो निष्ठा सहित લંબાવે તેટલી લંબાઈ વેંત. (બાર અંગુલ પ્રમાણ) પલ્પા चपेट (५. स्त्री.), प्रतलः, तलः, प्रहस्तः, तालिका, ताल -
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy