SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १ अष्टापदः शोरिफल, शारः शोरिव खेलनीं । 9 परिणायस्तु शारीणां नयनं स्यात् समन्ततः ॥४८७ || समाइयः प्राणिद्यूतं, व्यालग्राद्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ||४८८|| सुकृती पुण्यवान् धन्यो, मित्रयुर्मित्रवत्सलः । क्षेमङ्करो रिष्टतातिः, शिवतातिः शवङ्करः ॥४८९ ॥ श्रद्धालुरास्तिकः श्राद्धो, नास्तिकस्तद्विपर्यये । वैको विरागा, वीतदम्भस्त्वनः ॥४९० ॥ १३८ लुगार. पाशकः, प्रासकः, अक्षः, देवनः मे ४ लुगार रभवांना यासा ग्लह: - ग्लहिः, (अक्षपणः) मे माल उ५२ होडमा भूडेंसी २४भ... ||४८६ ॥ अष्टापदः (पु. न.), शारिफलम् (पु. न.), [शारिफलकः શિ॰ ૩૭] એ ૨-ચાપાટ-ક્ષેત્રજ વગેરે રમવાનુ ખાનાવાળું લુગડું, सोगटां गोठवत्रा भाटेनी मानांवाणी माल शारः (पु. स्त्री.), शारि:. (पु. स्त्री.), खेलनी मे उ-शेत्र वगेरेनी सोगही. परिणाय :घासा प्रभाणे सोगटां ङ्गैश्ववां ते. ॥४८७॥ समाह्वयः, प्राणिद्यूतम् એ ૨-પ્રાણિદ્યુત, કૂકડા વગેરે પ્રાણિઓને સરત કરી લડાવવા તે. व्यालग्राही 'इन्' (वि.) आहितुण्डिकः - ' अहितुण्डिकः' मे २गारुडी, वाही, सर्प पडनार. मनोजवसः, ताततुल्य [मनोजव शि० 3७] मे २-पितातुल्य. (अअ वगेरे ) शास्ता 'तृ' (वि.), देशकः २-शासन ४२ना२. ॥४८८॥ सुकृती 'इन्' (वि.), पुण्यवान् 'वत्' (वि.), धन्यः मे 3 - युएयशाजी मित्रयुः (पु.), मित्रवत्सलः भे २-भित्र उपर प्रेम रामनार क्षेमङ्करः, रिष्टतातिः (वि.), शिव
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy