SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विप्रनिकेक्षणको चं, सैद्धान्तिकस्तु तान्त्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ||४८३|| afrat fofiarrierre लिपिलिविः । 3 1 ४ 3 1 heart पिकूपी, मलिनाम् मी मसी ॥ ४८४ ॥ મૈં 1 कुलिकस्तु कुलश्रेष्ठी, सभिको द्यूतकारकः । ४ २ कितव द्यूतकृद धूर्त्तश्चाक्ष देविनि ॥ ४८५॥ ५ 1 दुरोदरं कैतवं च द्यूतमक्षवती पणः । पोशकः प्रासकोsar, देवनस्तत्पणो ग्लहः ॥४८६ ॥ 3 , १३७ नैमित्तः, मौहूर्तः मे 3- शि० ३६ ] मे ११ ज्योतिषी, दैवज्ञ. सैद्धान्तिकः, तान्त्रिकः मे २ - शास्त्र लागुनार, गरमेश्वर, वैद्य भने ज्योतिषाहि शास्त्र नाथुनार. लेखकः, अक्षरचणः अक्षरजीवकः, 'अक्षरचञ्चुः (५.) ॥४८॥, वार्णिकः, लिपिकरः- लिविकरः, [ कायस्थः, करणः शे० १०७] मे १ - सेय, बड़ीमो. अक्षन्यासः, लिपिः (el.), fofa: (zl.), [fafuar 10 321 3-falu, avg, अक्षरन्यास. मषिधानम् - मषीधानम्, (मषीभाजनम्), मषिकूपी - मषीकूपी मे २ -सहीनो जडीओ मलिनाम्वु (न.), मषी - मषिः (पु. स्त्री.) मसी - मसिः ( ५. स्त्री.), [मेला शि० ३६] से उ-भसी, साडी, ॥४८४॥ कुलिकः, कुलश्रे 'ठी 'इन्', [कुलकः शि० उह] मे २मुझवान, नगरशेड सभिकः, द्यूतकारकः मे २ - लुगारी, लुगार रभाउनार, कितवः छतकृत् ( ५ ), धूर्त्तः, अक्षधूर्त्तः, अक्षदेवो 'इन्' (वि.) मे सुग्यो, पासावडे लुगार रमनार. ||४८५॥ दुरोदरम् (पु. न.), कैतवम्, द्यूतस (पु. न.), अक्षवती, पणः ५ १ अक्षर चुञ्चुः -भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy