SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ગ્ प्रणाय्योऽसम्मतोऽन्वेष्टाऽनुपद्यथ सहः क्षमः । १ २ । a शकः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः लथः ॥ ४९१॥ संवाहकोऽङ्गमर्दः स्यान्नष्टबीजस्तु निष्कलः 3 1 आसीन उपविष्टः स्यादूर्ध्व ऊर्ध्वदमः स्थितः ॥४९२॥ अध्वनीनोऽध्वगोऽध्वन्यः, पान्थः पथिकदेशिक । प्रवासी तगणो हरिः, पाथेयं शम्बलं समे ॥४९३ ॥ १३९ afa: (19.), fuegu: 21 x-te p. 11XCEL STET: ((a.), enfta:, 21:23-19, lkas. aftan: ये श्रद्धारहित - नास्ति वैरङ्गिकः, विरागाहः मे २ - वैराग्यने योग्य. वीतदम्भः, अकल्कनः मे २ - लविनानो, अभायावी, सरज. ॥४८०॥ प्रणाय्यः, असम्मतः मे २ विरुद्ध अन्वेष्टा 'तू' (वि.), अनुपदी 'इन्, (वि.), मे २ - पाछण नार, शोधनार. सहः, क्षमः, शक्तः, प्रभूष्णुः (वि.), [समर्थः, अलम्भूष्णुः शे० १०८, प्रभविष्णुः शि० 3७] थे ४-समर्थ, सहनशील. भूतात्तः, आविष्टः मे २ - भूतग्रस्त farfer:, 2:24 2 dài 1186211 datza:, agud: 24 2अग भर्द्वन ४२ना२. नष्टबोजः, निष्कलः मे २ - सत्वरहित, वीर्य - elda. erreia:, cafag: 21 2-Môàı. gedi, zrdren:, feua: २ये उ-अलेो. ॥४८२|| अध्वनीनः, अध्वगः, अध्वन्यः, पान्थः, पथिकः, देशिकः, प्रवासी 'इन्' (वि.) मे ७ भुसाइ२. हारि: (स्त्री.), पथिकसार्थः मे २- भुसाइनो समुदाय. पाथेयम्, शम्बलम् (यु. न.) भे लातु ॥४८३॥ जङ्घालः, अतिजवः मे २ - वेगवाणी. जङ्घाकरिकः, "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy