SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ साहसम् . :१६०३ भ्रूणहाभ्रूणहा पौल्कसोऽपौल्कसचाण्डालोऽचा- ब्राह्मणगर्भस्य राजगर्भस्य वा वधो भ्रूणहत्या । ण्डालः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतः तैआसा. पुण्येनान्वागतः पापेन तीर्णो हि तदा सर्वा- प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं च्छोकान् हृदयस्य भवति । धामोपजगाम युद्धेन च पौरुषेण च तं हेन्द्र यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व उवाच प्रतर्दन वरं वृणीष्वेति स होवाच इति । त एतैरजुहवुस्तेऽ रेपसोऽभवन् । प्रतर्दनस्त्वमेव वृणीष्व यं त्वं मनुष्याय हित वेदत्रयविद्राह्मणो भ्रूणः तदीयहत्याया अर्वाचीनं तमं मन्यस इति तं हेन्द्र उवाच न वै यत्पापं तस्मात्सर्वस्मान्मुक्ता भविष्यथेति । अरेपसः पाप- वरोऽवरस्मै वृणीते त्वमेव वृणीष्वेत्यवरो वै रहिताः। . तैआसा. किल म इति होवाच प्रतर्दनोऽथो खल्विन्द्रः कुश्माण्डै हयाद्योऽपून इव मन्येत । यथा सत्यादेव नेयाय सत्यं हीन्द्रस्तं हेन्द्र उवाच स्तेनो यथा भ्रणहैवमेष' भवति योऽयोनौ रेतः मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं सिश्चति । यदवांचीनमेनो भ्रूणहत्यायास्तस्मात मन्ये यन्मां विजानीयात्रिशीर्षाणं त्वाष्टमहमुच्यते । नमरुन्मुखान् यतीन सालावृकेभ्यः प्रायच्छं ___यः पुमान् संदिग्धेन पापेन स्वस्य पूतत्वं नास्तीति बह्वीः संधा अतिक्रम्य दिवि प्रल्हादीनतृणमनसि शङ्कते स पुमान् कूश्माष्मा )ण्डहोमेन पूतो महमन्तरिक्षे पौलोमान्पृथिव्यां कालखञ्जांस्तस्य मे तत्र न लोम च नामीयते स यो भवति । अयोनौ प्रतिषिद्धयोनौ यो रेतः सिञ्चति , मां एष सुवर्णस्तयकारिणा भ्रूणहत्याकारिणा च समो भवति, वेद न ह वै तस्य केन च कर्मणा लोको मीयते न स्तेयेन न भ्रणहत्यया न मातृवधेन सोऽपि कूष्माण्डेर्जुहुयात् । भ्रूणहत्यासमस्यापि मुख्य न पितृवधेन नास्य पापं च न भ्रणहत्याया अर्वाचीनत्वात्तेन होमेन निवृत्तियुज्यते । चकृषो तैआसा. | मुखान्नीलं वेतीति। . अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा निरुक्तम् गुरुतल्पगः । सप्तमर्यादाव्याख्यानम् वरुणोऽपामघमर्षणस्तस्मात्पापात्प्रमुच्यते ॥ सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यं अकार्य शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं तत्कत शील हुरो गात् । सप्त एव मर्यादाः कवयश्चक्रुः । यस्यासावकार्यकारी,प्रतिषिद्धस्त्रीगमनवानवकीर्णी । ब्राह्मण तासामेकामपि अभिगच्छन् अंहस्वान् भवति । सुवर्णहर्ता स्तेनः । वेदवेदाङ्गविहाह्मणो गर्भो वा भ्रणस्तं | स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रणहत्यां सुरापानं हन्तीति भ्रूणहा । गुरुदारगामी तु गुरुतल्पगः । एता- दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेदशपापकारिणमपि मामघमर्षण: पापविनाशकोऽपां स्वामी ऽनृतोद्यमिति । वरुणस्तस्मात्सर्वस्मात्यापात्प्रमुच्यते मोचयति । तैआसा. सप्त मर्यादाः सप्त स्थितीः कवयः मेधाविनः हिरण्य "भ्रूणहत्यां वा एते घ्नन्ति । ये ब्राह्मणा- गर्भमनुप्रभृतयः ततक्षुः कृतवन्तः । नित्या एव हि ताः, त्रिसुपर्ण पठन्ति । ते सोमं प्राप्नुवन्ति । आ तैस्तु तत्प्रख्यायिकानुस्मरणार्थ ग्रन्थसंदर्भोऽभिव्यञ्जित:, सहस्रात्पति पुनन्ति । एतदेव करणमित्युपचर्यते । तासामेकामिदभ्यंहुरो (१) तैआ. २।७।१. (२) तआ. २८1१. गात् । इत् इत्यनर्थकः, अप्यर्थे वा । तासां (३) तैआ. १०।१।१५, मउ. ५।११. मर्यादानां एकां आभिगच्छन् आभिक्रामन् अंहस्वान् (४) तैआ. १०.४९. (१) शाआ.५।१; कौउ. ३१. (२)नि. ६।२७.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy