SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २६०२ व्यवहारकाण्डम् - 'मरीची—मान् प्र विशानु पाप्मन्नुदारान् परिपाणं कृत्वा। भ्रूणघ्ने भेषजं करोति । गच्छोत वा नीहारान् । नदीनां फेना अनु एता ह वै मुण्डिभ औदन्यवः । भ्रूणहत्यायै तान् वि नश्य भ्रणनि पूषन् दुरितानि | प्रायश्चित्त विदांचकार । यो हास्यापि प्रजायां मृक्ष्व ।। ब्राह्मण हन्ति । सर्वस्मै तस्मै भेषजं करोति । हे पाप्मन् परिवेदनजनितपाप मरीचीः अग्निसूर्यादि त्रिवेदिब्राह्मणः कल्पसहितः स्वशाखाध्यायी वा गों प्रभाविशेषान् अनु प्रविश । परिवित्तं विसृज्य प्रगच्छेत्य- | वा भ्रणः। तस्य हत्याभमानिन्यै स्वाहुतमिदमस्तु । अथः। अथवा धूमान् अग्नेरुत्पन्नान् अनु प्र विश । यद्वा नया आहुत्या दोषं विनाशयति । तत्र भ्रूणहत्याविषये चो-. उदारान् ऊर्व गतान् मेघात्मना परिणतांस्तान् गच्छ प्र- द्यवादिन एवमाद्याहुः । यद्यस्मात्कारणाद्या भ्रूणहत्या सेविश। उत वा अपि वा तजन्यान् नीहारान् अवश्यायान् यमपाच्या पुरुषस्यापात्रीकरणमर्हति। कर्मानुष्ठानादिषु पागच्छ । तथा च तैत्तिरीये सृष्टिं प्रक्रम्य आम्नायते- त्रं योग्यं सन्तं पुरुषमयोग्यं करोति । अथैवं सति कस्मातरमात् तेपानाद् धूमोऽजायत । तद् भूयोऽतप्यत । तस्मा- कारणादस्मिन्यज्ञमध्येऽपि तस्या भ्रणहत्याया आहुति: त्तेपानान्मरीचयोऽजायन्त। तस्मात् तेपानाद् उदारा अ- क्रियते । न त्वियं कर्त युक्ता , किं त्वधिकारसिद्धये कजायन्त । तद् भूयोऽतप्यत । तद् अभ्रमिव समहन्यत' ष्माण्डादिहोमवत् कर्मादावेव आहुतिः कर्तव्यति चोद्यम्। इति (तैबा.२।२।९।२)। हे पाप्मन् नदीनां सरित: अत्र शास्त्रार्थरहस्याभिज्ञा एवमाहुः- भ्रूणहत्याया इतरो तान् प्रसिद्धान् फेनान् फेनिलान् प्रवाहान् अनु वि यः पापविशेष एतामपेश्य स सवाऽपि अमृत्युरेव विश्व अनुप्रविश्य विविधं गच्छ। असा. | पापान्तरेणेदशबाधाभावात्। तस्मादतिबाधकत्वाद् भ्रणजदालमग्निष्ठं मिनोति । भ्रणहत्याया | हत्यैव मृत्युरिति तेषां वचनम् । एवं सति अवश्थाअपहत्यै। पौतुद्रवावभितो भवतः । पुण्यस्य हुतिव्यतिरेकेण तस्य प्रतीकारो नास्ति । तस्मात गन्धस्यावरुद्ध्यै । भ्रणहत्यामेवास्मादपहत्य । कर्ममध्येऽपि अवभृथे यद्येतामाहुतिं जुहुयात्तदानीं अपुण्येन गन्धेनोभयतः परिगृह्णाति । नया आहुत्या मृत्युदेवतामेव तृतां कृत्वा यजमानं च परियोऽयं श्लेष्मातकवृक्षजन्यो यपस्तमेनमनिष्ठं मिनोत्य- पाणं सर्वतः पात्रं कृत्वा भ्रणन्ने भ्रूणहत्यारूपाय पाप्मने ग्निसमीपे यथा स्थितो भवति तथा प्रक्षिपेत् । तत्प्रक्षेपण भेषजं शमनं करोति । उदकमात्मन इच्छतीत्युदन्युजलभ्रणहत्या गर्भादिवधदोषो विनाशितो भवति । देव मात्राहारः कश्चित्तपस्वी मुनिस्तस्य पुत्र औदन्यवः । दारुवृक्षस्य गन्धः सुरभिः। अतस्ताभ्यां यूपाभ्यां पुण्य तस्य च मुण्डिभ इति नामधेयम् । स चाश्वमेधावभथगन्धप्राप्तिः। अमिष्ठयपप्रक्षेपणास्माद्यजमानाद् भणहत्यादि मन्तरेण केवलामप्येतामाहुतिं भ्रणहत्यायाः प्रायश्चित्तं दोषमपहत्य देवदारुयपद्वयेन यजमानस्योभयतः सुराभि मन्यते । तिष्ठतु मुण्डिभो वयं त्वेवं मन्यामहे । अस्यागन्धपरिग्रहो भवति । तेब्रासा. श्वमेधयाजिनः प्रजायां पुत्रभत्यादिरूपायामपि यः कश्चिद् भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति । ब्राह्मणं हन्ति तस्मै सर्वस्मै ब्रह्मवधदोषायेमामाहुति भेषजं भ्रूणहत्यामेवावयजते । तदाहुः । यभ्रूणहत्याऽ करोति । किमु वक्तव्यमवभथेऽनुष्ठीयमानेऽश्वमेधयाजिनो पात्र्याऽथ । कस्माद्यज्ञेऽपि क्रियत इति । अमृ भ्रूणहत्यां नाशयतीति । तैबासा. त्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । भ्रूणहत्या तद्वा अस्यैतत् । अतिच्छन्दोऽपहतपाप्मावाव मत्यरिति । यदभ्रणहत्या स्वागत भय रूपमशोकान्तरमत्र पितापिता भवति आहुति जुहोति । मृत्युमेव आहुत्या तर्पयित्वा मातामाता लोका अलोका दवा मातामाता लोका अलोका देवा अदेवा वेदा (१) असं. ६।११३।२. (२) तैया. ३।८।२०।१. अवेदा यज्ञा अयज्ञा अत्र स्तेनोऽस्तेनो भवति (३) तैब्रा. ३।९।१५।२-३. | (१) शबा. १४।७।१।२२; बृउ. ४।३।२२.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy