SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १६०४ व्यवहारकाण्डम् भवति। गात् इत्येतत् अभे: समीपमाकृष्य एकामप्य- भक्तोषधाच्छादनाद्यदाने शंक्तो सत्यां तद्धनने यावान् भिगच्छन् इति । कतमाः पुनस्ताः मर्यादाः ? इति । दोषस्तावान् एवास्यापि भवति । ननु चाहारार्थ यः प्र. तेयं, तल्पारोहणं इत्येवमाद्याः। दुभा. मापयति तद्विच्छेदेऽपि दोषः प्राप्नोतीति । उच्यते, अतु ल्यत्वादाहारप्राणविच्छेदयोः । आहारविच्छेदे मूलादि. - * गौतमः . भिरपि क्षुन्निवृत्तिः शक्या कर्तु, प्राणावच्छेदे तु न - कश्चिदस्ति प्रतीकार इति । निमित्तविशेषे साहसानुशा *मभा. साहसिका महान्तोऽपि नानुसरणीयाः प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत +। (१) प्राणग्रहणेन पुत्रदारहिरण्यादेरपि ग्रहणं, 'प्राणा | दृष्टो धर्मव्यतिक्रमः । साहसं च महताम् । ह्येते बहिश्चराः' इति दर्शनात् । अपिशब्दाद्वैश्यशूद्रा- - (१) इदानी पूर्वपक्षीकरोति वेदविदां शीलं धर्ममूलं वपि । क्षत्रियस्यासिद्धत्वात् रक्षणादौ प्रवृत्तेः । यद्वा न भवति यतः - दृष्ट इति । धर्ममूलत्वं न प्राप्नोक्षत्रियस्यापि । तीति शेषः । यथा प्रजापतिः स्वां दुहितरमभ्यध्यायत् , (२) प्राणसंशये सति ब्राह्मणोऽपि रक्षार्थ शस्त्र यथेन्द्रस्याहल्यागमनादि , यथा व्यासभीष्मादीनामनाथमाददीत । 'तदलाभे क्षत्रवृत्तिरि' ति शस्त्रग्रहणे सिद्धे पुन मावस्थानम् । किञ्च - साहसमिति । अत्रापि धर्मरुपादानं ब्राह्मणवृत्तेः सतोऽप्यनिषेधार्थम् । आपिशब्दात् किं मूलत्वं न प्राप्नोतीति शेषः, चशब्दोपादानात् । सहश्शपुनर्वैश्यशूद्रौ। . गोमि. ब्देन बलमुच्यते । यथा च नारदः- 'सहो बलमिहोच्यते' इति । तेन शास्त्रं लोकसंव्यवहारं चानवेक्ष्य यत् क्रियते (३) ब्राह्मणग्रहणं वैश्यस्यापि प्रदर्शनार्थम् । स्मृच.३१३ तत् साहसम् । महतां लोकविख्यातानामित्यर्थः । यथा रामस्य ताटकादिस्त्रीवधः, जामदग्न्यस्य मातुः शिरश्छेदः, देबलहिंसायां चाविमोचने शक्तश्चेत् । वसिष्ठस्य जलप्रवेश इत्यादि । तेन अयुक्तं शीलस्य यत्र दर्बलस्य हिंसा विनाशो भवति तत्र तद्विमोचने धर्ममूलत्वमिति.। कथं पुनर्धर्मव्यतिक्रमसाहसयोः भेदः ? विमोक्षणे शक्तश्चेत् तदविमोचने यावान् हन्तुदोषस्ता विषयाभिलाषेण यदयुक्तमाचर्यते स धर्मव्यतिक्रमः, वानस्यापि भवति । चंशब्दात् क्षुद्व्याध्यादिपीडितस्यापि क्रोधाद्यभिभवेन यत् क्रियते तत् साहसम् । मभा. निबन्धकृद्भिः गौतम - आपस्तम्ब - बौधायन - वसिष्ठ - वचनानि (२) यदि शीलं प्रमाणं, अतिप्रसङ्गः स्यात् । कथं ? अन्यप्रकरणगतानि साहसप्रकरणे समुध्दृतानि। तानि न साक्षात्सा कतकभरद्वाजौ व्यत्यस्य भार्ये जग्मतुः । वसिष्ठः चण्डालीहसानुगतानि । यानि तु सूत्राणि स्तेयवाग्दण्डपारुष्यस्त्रीसंग्रहण मक्षमालाम् । प्रजापतिः स्वां दुहितरम् । रामेण पितृविषयाणि साहसप्रतिपादकानि तानि तत्तत्पदेषु द्रष्टव्यानि । वचनादविचारेण मातुः शिरश्छिन्नमित्यादिसाहसमपि + इदं वचनं आपत्तिप्रकरणगतमाततायिप्रतीकाराभ्यनुज्ञानार्थ प्रमाणं स्यान्नेत्याह- दृष्ट इति । महतामेतादृशं साहस. अत्रोद्धृतं निबन्धकृद्भिः । मपि धर्मव्यतिक्रम एव दृष्टो, न तु धर्मः । रागद्वेपनिबन्धनत्वात् । गौमि. x गौतमधर्मसूत्रे इदं वाक्यं प्रायश्चित्तप्रकरणे पठितम् । मेधा. व्याख्यानं आत्मनश्च परित्राणे' इति मनुवचने द्रष्टव्यम् । ने तु दृष्टार्थेऽवरदौर्बल्यात् । । (१) गौध. ७।२५; मभा. ; गौमि. ७।२५; स्मृच. (१) अनोत्तरमाह—न विति । तुशब्दः पक्षनिवृ३१३, रत्न. १२७; विता. ७५६; समु. १४७. . * गौमि. मभावत् । (२) गौध. २१।१९; मेधा. ८।३४८ चा (च); मभा. (१) गोध. ११३-४; मभा.; गौमि. १।३. गौमि. २१।१९; स्मृच. ३१३ (चा०); रत्न. १२७ मेधावत् । (२) गौध. ११५मभा.; गौमि. १।४. 'अवरदौर्बल्यात्' विता. ७५६, मेधावत् ; समु. १४७ स्मृचवत् ..... एतावदेव.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy