SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १५९६ व्यवहारकाण्डम् 'वीरहा वा एष देवानां योऽग्निमुद्वासयते | . 'देवा वा असुरान् हत्वा वैरदेयादीषमान वा एतस्य ब्राह्मणा ऋतायवः पुराऽनमक्षन् णास्ते दिशोऽमोहयन्नन्न इदमन्योऽनु प्रजानापङ्क्तयो याज्यानुवाक्या भवन्ति पाङ्क्तो यज्ञः दिति। पाङ्क्तः पुरुषो देवानेव वीरं निरवदायाग्नि देवा वा असुरान् हत्वा वैरदेयादीषमाणास्त पुनरा धत्ते। ऋतून संवत्सरममोहयन् । देवानां मध्ये वीरोऽग्निः । तद्वधकारिणो यजमानस्या- देवा वा असुरान् हत्वा वैरदेयादीषमाणास्ते नमृतायवः सत्यमिच्छन्तो ब्राह्मणाः पुरा नैवाक्षन्नैव भुक्त- यज्ञं मध्यतः प्राविशन्नेतां वाव तहचं प्राविशन् वन्तः। 'अश भोजने' इत्यस्य रूपम् । 'अग्ने तमद्याश्वं विराजमेव यद्विराजा यजति देवतानामभीष्ट्या । न' इत्यादयश्चतस्र ऋचः पङ्क्तयः । तासु प्रधानहविषो आदित्या वा असुरान् हत्वा वैरदेयादीषमाद्वे स्विष्टकृतो द्वे । ताश्चाग्निकाण्डे - अग्निमधेत्यनुवाक णास्ते देवान् प्राविशन् द्विदेवत्यान्वाव तत्प्राइष्टकोपधानार्थत्वेनाम्नाताः । इह तु वाचनिकस्तद्विधिः। विशन्नेते हि देवाना सह भूयिष्ठाः । शाखान्तरे तु याज्याप्रस्तावे समाम्नाताः। पुरुषस्य हस्तद्वय नारकाय वीरहणम् । ... पादद्वयशिरोभिः पञ्चभिः पाक्तत्वम् । देवानेव देवानामेव (१) नारकाय वीरहणं नष्टाग्निं शूरं वा। शुम. मध्ये वीरमग्निं निरवदायोत्सर्जनलक्षणवधभयान्निष्कृष्य । (२) नरकस्वामिने वीरहणमग्न्युद्वासिनम् । 'वीरहा वा एष देवानां योऽनिमुद्वासयते' इति हि ब्राह्मणम् । वीरहा वा एष देवानां योऽग्निमुद्वासयते तैबासा. ३।४।१११ न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्ष- 'वैरहत्याय पिशुनम् । त्राग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालम (१) वैरहत्याय. पिशुनं परवृत्तसूचकम् । शुम, निमुद्वासयिष्यन् । (२) वैरहत्याय वीरहत्याभिमानिने, पिशुनं प्रभोः कर्ण वीरहा वा एष देवानां योऽग्निमुत्सादयते | परदोषसूचकम् । - तैब्रासा. ३।४।७।१ शतदायो वीरो यदेताश्शताक्षरा अक्षरपङ्क्तयो को अपने को , वीरमेवैतद्देवानामवदयतेऽन्यस्यै वै प्रमाया आधे- वधी स्वाहेति । अशनयापिपासे ह वा उग्रं योऽन्यस्यै पुनराधेयो न वै तामाधेयेन वचः । एनश्च वैरहत्यं च त्वेषं वचः । एत* स्पृणोति यस्यै पुनराधेयः पुनराधेयेन वाव ताँ ह वाव . तच्चतुर्धा विहितं पाप्मानं देवा स्पृणोति जरा वै देवहितमायुस्तावतीहि समा अपजन्निरे । जीवति तस्मादाहुः शतदायो वीर इति यदेताः (१) कासं. २३३८. (२) कासं. २८०२. शताक्षरा अक्षरपङ्क्तयो भवन्ति यावदेव वीर्य (३) कासं. २८१३. (४) कासं. २८।६. तदाप्नोति तत्स्पृणोत्यायुषा वा एष वीर्येण (५) शुमा. ३०१५; तैब्रा. ३।४।१।१. व्यध्यते योऽग्निमुत्सादयते शतायुर्वै पुरुषः (६) शुमा. ३०।१३; तैब्रा. ३।४।७।१. शतवीर्य आयुर्वीर्य हिरण्यं यावद्धिरण्यं शत- (७) तैब्रा. १।५।९।५; तैसं. १।२।११।२; कासं. २१८ मान” ददात्यायुरेव वीर्य पुनरालभते। मैसं. १।२१७, शुमा. ५।८; सासं. ११३५३; शब्रा. ३।४।४।२३,२४,२५. (तैत्तिरीयब्राह्मणं परित्यज्य अन्येषु ग्रन्थेषु (१) तैसं. १।५।२।१. (२) तैसं. २।२।५।५. केवलं 'उग्रं वचो अपावधीं त्वेषं क्चो अपावधीं' इति मन्त्र एक (३) कासं. ९४२; कसं. ८५, मैसं. १५. समुपलभ्यते.)
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy