SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ साहसम् . १५९७ क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः स्मः पिपा- णोति याः शतं वैरं तद्देवानवदयतेऽथ या सिताः स्मो नास्माकमन्नपाने विद्येते, इत्येतद्वाक्यं घोरं दशदशप्राणाः प्राणा स्ताभिस्स्पृणोति यैकादश्याकृपालवः श्रोतुं न सहन्ते । तदेतद्ग्रत्वं यदेतद्गोवधादि- त्मानं तया या द्वादशी सैव दक्षिणा। रूपमुपपातकं, यच्च वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं यो यजमानः सोममभिषुणोति एष देवानां मध्ये वच इत्यनेनाभिधीयते। त्वेषशब्देन दीप्तिवाचिना चित्त वीरहा वै वीरो वीर्यवान् यः सोमः तस्य हन्ता खलु, केशरूपा ज्वालोपचर्यते । उपपातकं महापातकं च निष्पन्न | तस्मादस्य वीरहन्ततालक्षणो दोषो जायत इत्यर्थः । तत्र मिति श्रुतवतश्चित्ते महान् क्लेशो भवति । क्षुत्पिपासे महा- | याः शतं शतसंख्याभावः तत्तेन शतेन वैरं वीरहननलक्षणं पातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं पापं देवान् प्रत्यनवदयते निरस्यति । अथ शतादाधिकात् चतुर्विधं पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः। दश या गावः ताभिः प्राणान् स्पृणोति प्रीणयति, 'दशतैनासा. संख्या हि प्राणा नव वै पुरुषे प्राणाः नाभिर्दशमी'ति हि अशनयापिपासे हवा उग्रं वचः । एनश्च ब्राह्मणं, अथ या एकादशी गौः तयात्मानं स्पृणोति, अथ वैरहत्यं च त्वेषं वचः । एतमेव तच्चतुर्धा या द्वादशी द्वादशसख्यापूरणी सैव यज्ञस्य दक्षिणा। तासा. विहितं पाप्मानं यजमानो अपहते। वीरहत्यां वा एते नन्ति । ये ब्राह्मणाइन्द्रश्च वै नमुचिश्चासुरः समदधातां न त्रिसुपर्ण पठन्ति । ते सोमं प्राप्नुवन्ति । नौ नक्तं न दिवा हनन्नाद्रेण न शुष्कणेति आसहस्रात्पङ्क्तिं पुनन्ति । नान्त। .. . तस्य व्युष्टायामनुदित आदित्येऽपां फेनन शिरो- वेदशास्त्रतदनुष्ठानपरो ब्राह्मणोऽभिषिक्तो राजा वा ऽच्छिनदेतद्वै न नक्तं न दिवा यत् व्युष्टा- वीरः । तैआसा.. यामनुदित आदित्य एतन्नाद्रं न शुष्कं यदपां ब्रह्महत्या-ब्रह्महत्या, तदपनोदश्च फेनस्तदेनं पापीयं वाचं वददन्ववर्तत वीरहन्न 'विश्वरूपो वै त्वाष्टः पुरोहितो देवानामाद्रुहो द्रुह इति तं नर्चा न साम्नाऽपहन्तु | सीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यामशनोत् । सन्त्सोमपान - सुरापानमन्नादन स प्रत्यक्षं इन्द्रश्च नमुचिर्नामासुरश्च पुरा समदधातां संधान- देवेभ्यो भागमवदत्परोक्षमसुरेभ्यः सर्वस्मै वै मकुर्वाता, नावावयोरन्यतरोऽपि नक्तं रात्रौ न हनत् न । त्यारन्यतराऽपि नक्त रात्रा न हनत् न प्रत्यक्षं भागं वदन्ति यस्मा एवं परोक्षं हन्तव्यः दिवा अहन्यपि मा हन्तु तथा आर्टेण च न हन्तु वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीनापि शुष्केण च नीरसेन वज्रादिनेति । एतत् उक्तं दृङ्दै राष्ट्र वि पर्यावर्तयतीति तस्य वज्रमाभवति, इन्द्रः सर्वानसुरान् जित्वा सर्वेभ्योऽसुरेभ्योऽधिकं दाय शीर्षाण्यच्छिनद्यत्सोमपानमासीत्स कपिनमुच्याख्यमासुरं बलात् जग्राह । स चासुरः इन्द्रादधिक- अलोऽभवद्यत्सुरापान* स कलविको यदन्नाबल: सन् तमेव जग्राह, गृहीत्वा च त्वां विसजामि, यदि दन- स तित्तिरिः । त्वं मां अहोरात्रयोः आईण शुष्केण न हन्यादिति एव विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः । मात्मकं संधायकं वाक्यामिन्द्रं प्रत्युक्तवानिति, तमिन्द्रः त्रिभिः शिरोभिः उपेतत्वाद्विश्वरूपत्वम् । यो विश्वरूपऋचा तथा साम्ना गानविशिष्टेन मन्त्रेण अपहन्तुं विना नामकः त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी, शयितुं नाशक्नोत् । तासा. असुराणां तु भागिनेयः । स च सात्त्विकेन शिरसा सोमं वीरहा वा एष देवानां यः सोममभिषु- पिबति । राजसेन अन्नमत्ति । तामसेन सुरां पिबति । स (१) तैबा. १।५।९।६.. (२) ताबा. १२।६।८. च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति (३) ताबा. १६।१।१२. (१) तैआ. १०५०।१. (२) तैसं. २।५।१।१.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy