SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ साहसम् १५९५ कथमनेन स्तोत्रेणं यजमानस्याभिशंसनमपहतं भवती- न केवलं देवाह एवासौ किन्तु मनुष्यैरपि संव्यवहार्य त्यत्राह- अरावाणो वेति । अनुताभिशंसका एवारावाणो | इत्यत आह-तस्येति । स्वदितस्य स्वशब्दितस्य अनिन्दित अरावतः अरान्न: अपघ्नन् पवते मृधोपसोम इति श्रूय- इति सर्वव्यवहृतस्य अथवा भाव्यपेक्षायां निर्देशः, स्वर्गमाणप्रतिपत्रित्वं प्रयुञ्जान उद्गाता अस्माद्यजमानात् ताने- | प्राप्तियोग्यस्येत्यर्थः। तासा. वारातीनेवापहन्ति । तासा. वीरहत्या-वीरहत्या, तद्दण्डश्च [मनुष्यहत्या, तद्दण्डश्च] इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तम- राकामहं सुहवां सुष्टुती हुवे शृणोतु नः श्लीला वागभ्यवदत् स प्रजापतिमुपाधावत्तस्मा सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याएतमुपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त | च्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ यदुपाह्वयन्त तस्मादुपहव्यः । संपूर्णचन्द्रा पौर्णमासी राका । तां देवीं सुहवां स्वाहा. अथोपहव्यशब्दस्य प्रवृत्तिनिमित्तं दर्शयितुमाह- इन्द्रो नामाह्वानप्रयोजनकारिणी सुष्टुती शोभनया स्तुत्याऽहं हुवे यतीनिति । पूर्वमिन्द्रः यतीन् ज्योतिष्टोमाद्यकृत्वा प्रकारा- आह्वयामि । सा च सुभगा शोभनधना नोऽस्माकमाहानं न्तरेण वर्तमानान् ब्राह्मणान् सालावृकेयेभ्य अरण्यश्वभ्यः शृणोतु । श्रुत्वा च त्मना आत्मना स्वयमेव बोधतु प्रायच्छत् । तं ब्राह्मणहन्तारं इन्द्रं अश्लीला निन्दिता | अस्मदभिप्राय बुध्यताम्। बुद्ध्वा चापः कर्म पुत्रोत्पादनवाक् अभ्यवदत् सर्वे एनं निनिन्दुरित्यर्थः । स इन्द्रः लक्षणं सूच्या सूचीस्थानीयया आच्छिद्यमानया अविच्छितत्प्रमाष्टं प्रजापतिमुपागच्छत् । तस्मै एतमुपहव्यं एकाहं नया अनुग्रहबुद्धथा सीव्यतु संतनोतु । यथा वस्त्रादिकं प्रायच्छत् । स इन्द्रस्तमन्वतिष्ठदित्यर्थः । तेन विश्वे देवा सूच्या स्यूतं चिरं तिष्ठति एवमिदं करोतु । कृत्वा च एनमिन्द्रमुपाह्वयन्त, एहि निर्दुष्टस्त्वमसीत्यब्रुवन् । यस्मा- | वीरं विक्रान्तं शतदायं बहुधनं बहुप्रदं वा उक्थ्यं प्रशस्यं दनेनोपाह्वयन्त अत उपाह्वानसाधनत्वादस्योपहव्यामिति पुत्रं ददातु । ऋसा. तासा. उत घा नेमो अस्तुतः पुमा इति ब्रुवे अभिशस्यमानं याजयेत् । | पणिः । स वैरदेय इत्समः ॥ अथेन्द्रस्याभिशंसनपरिहारप्रसङ्गेनात्राधिकारिणमाह - उत घ अपि च । घेति परणः। नेमः । 'त्वो नेम अभिशस्यमानमिति । आभिशस्यमानं अन्यैदोषारोपणेन इत्यधस्य' इति निरुक्तम् (नि. ३।२०)।नेमोऽर्धः। निन्द्यमानम् । जायापत्योर्मिलित्वैककार्यकर्तृत्वादेक एव पदार्थः । 'अर्ध शरीरस्य भार्या ' इत्यादिस्मृतेः। शशीयस्या अर्धभूतदेवता वा एतं परिवृञ्जन्ति यमनृतमभि स्तरन्तः पुमानस्तुत: इति ब्रुवे । बहुधा स्तुतोऽपि गुणशा" सन्ति देवता एवास्यान्नमादयन्ति । स्यातिबाहुल्यादस्तुत एवेति अवे पणिः स्तोताहम् । स च ___ अभिशस्याय अयमुपहव्य उचित इत्याह - देवता तरन्तो वैरदेये । वीरा धनानां प्रेरयितारो दानशीलाः। वेति । यं यजमानं अनुतमाभशंसन्ति जनाः एतं देवताः तैर्दातव्यं धनं देयम्। तस्मिन् धने समः सर्वेभ्यो दातेपरिवन्ति वर्जयान्ति न तस्य हविराददत इत्यर्थः । अत | त्यर्थः । इदिति पुरणः। ऋसा. एतदनुष्ठानेन देवता एवास्यान्नमादयन्ति याजका एनं । (१)सं. २०३२।४; तैसं. ३।३।११।५; कासं. १३।१६; यजमान देवताहहविष्क कारयन्तीत्यथः। तासा. | मैसं. ४१२६, ४।१३।१०, असं. ७४८।१; सामना. तस्य पूतस्य स्वदितस्य मनुष्या अन्नम- १।५।३; आपगृ.६।१४।३; नि.११।३१; आपश्री.१।१०१७, दन्ति । ५।२०।६; शाश्री. १।१५।४, ८।६।१०; वैसू. ११६ आगृ. १।१४।३; शागृ. १।२२।१२; गोगृ. २७७, (१) ताबा. १८।१।९. (२) ताबा. १८।१।१०. हिगृ. २।१।३; ऋग्वि. १।३०।३. (३) ताबा. १८।१।११. (४) ताबा. १८११।१२. (२) ऋसं. ५।६१।८. . नाम । तासा.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy