SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् संग्रहणे दण्डविधिः कन्यादूषण पशुगमन- भृतिविचारश्च १७६७. दण्डः १८९२. परिशिष्टम् परिशिष्टम् क्रयविक्रयानुशयः दायभागःकन्याविषयानुशये दण्डविधिः १९७५. स्थावरे न पितुः पितामहस्य वा प्रभुत्वम् ; स्वत्वाविष्णुपुराणम् ांगमयोर्विचारः; पितृकृतो विभागः; अपुत्रमृतरिक्थस्त्रीसग्रहणम् हराः क्रमेण; अविभाज्यम् १९८८. पशुगमनायोनिगमननिषेध: १८९२. संग्रहकारः ( स्मृतिसंग्रहः) देवीपुराणम् साहसम्प्रकीर्णकम् साहसनिरुक्तः; निमित्तविशेषे साहसानुज्ञा १६५५ . नृपाश्रितो व्यवहार:-चतुर्वर्णाश्रमधर्मरक्षणार्थ चारनियोजनम् १९४३. मानसोल्लासः भविष्यपुराणम् साहसम् परिशिष्टम् निमित्तविशेषे साहसानुज्ञा १६५५. दण्डमातृकाशुक्रनीति: अपराधकृत्सर्वो दण्ड्यः; क्लेशदण्डप्रकाराः: अर्थदण्डस्तयम्-- प्रकाराः; दण्डप्रयोजनम्; सप्तविंशतिः राज्यस्थर्यकूटपण्यविक्रेतृदण्डः, स्तेयप्रसङ्गेन शिल्पिनां विविध- | निमित्तानि १९७०. .
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy