SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ऋषिक्रमेण विषयानुक्रमणिका अग्निपुराणम् ............: | संभूयसमुत्थानम्--..... .. साहसम्-- मूल्यं गृहीत्वा शिल्पादाने दण्ड्यः १९७२... मर्यादाभेदकादिषु दण्डविधिः; निमित्तविशेषे साहसा- दत्ताप्रदानिकम्-- नुज्ञा; राजपुरुषाणां धनलोभादिदोषेषु दण्डविधिः; प्रतिश्रुत्याप्रदाने दण्डः १९७३. . . . . . . . ... ... मतिमादिभेदने अभक्ष्यभक्षणे च दण्डः १६५४. . . अभ्युपेत्याशुश्रूषास्तेयम्-. .... . .. भार्यापुत्रदासशिष्यादिताडनविशेषे दोषः १९७४. प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः १७६६. वेतनानपाकर्म स्वामिभृत्ययोः दोषे दण्डः; वेश्याधर्म: १९७५. वाक्पारुष्यम्वैश्यशद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः क्रयविक्रयानुशयः-- ___क्रयविक्रयः-कन्याविषयानुशये दण्डविधिः १९७५. १७९२. स्वामिपालविवाद:-- दण्डपारुष्यम्-- पालधर्माः सस्यरक्षा च १९७६. शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः | सीमाविवादःपशुवृक्षविषये दण्डपारुष्ये दण्डविधिः १८३५. गृहाद्याहरणे दण्डः १९७६, . स्त्रोसंग्रहणम्-- स्त्रीपुंधर्माः-- __ संग्रहणोपक्रमनिषेधः; स्वयंवरानुज्ञा ; वर्णभेदेन स्त्रियाः विविधाः स्त्रीपुंधर्माः १९७९, .. व्यभिचारदण्डः; वर्णानुलोम्येन व्यभिचारे दण्ड: दायभाग:१८९१. गुणज्येष्ठ एव ज्येष्ठांशभाकः पतितस्त्रीणां वृत्तिः प्रकीर्णकम् - । . १९८८... ... . संकीर्णदण्डाः १९४३. ब्रह्मपुराणम् बालानाथधननिधिनष्टापहृतव्यवस्था । साहसम्'' निधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; बाला | आततायिविशेषः १६५४. नाथधनव्यवस्था; धने चोरहृते व्यवस्था १९६२. स्कन्दपुराणम् परिशिष्टम् साक्षी-- दिव्यम्-- कौटसाक्ष्यदण्डः १९६४. शपथकोशधटविषाग्नितप्तमाषफालतन्दुलजलान निर्णयकृत्यम् दिव्यानि १९६५-७. पराजितदण्डविचारः १९६८. पुनायः मत्स्यपुराणम् निवर्तनीयं कार्यम् पुनायवादिनो दण्ड: १९६९. साहसम्दण्डमातृका राजप्रतिकूलसाहसिकदण्डविधिः; ब्राह्मणामन्त्रणदण्डेन प्रजारक्षणं राजधर्म: १९६९-७०. महापात- | संबन्धिदोषे दण्डः; निमित्तविशेषे साहसानुज्ञा; आतकेषु अङ्कनानि १९७०. तायिनः १६५५. उपनिधिः स्तेयम्निक्षेपभोगनाशादौ दण्डः १९७१. प्रकाशतस्करदण्डः १७६७. 'अस्वामिविक्रयः स्त्रीसंग्रहणम्-- अस्वामिविक्रेतुर्दण्डः १९७२. प्रतिषिद्धानां परस्त्रियाः अगारप्रवेशे दण्डः: परस्त्री परिशिष्टम्
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy