SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धर्मकोशः व्यवहारकाण्डम् साहसम् पापान्युत्पद्यन्त इति । अतो ममापराधो देवागत इति हे वेदाः वरुण त्वया क्षन्तव्य इति भावः । ऋसा. सप्तमर्यादाभङ्गापराधाः ___ अपराधविशेषाः अपराधकारणानि च सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंन स स्वो दक्षो वरुण ध्रुतिः सा सुरा हुरो गात् । आयोर्ह स्कम्भ उपमस्य नीळे मन्युर्विभीदको अचित्तिः । अति ज्यायान् पथां विसर्गे धरुणेषु तस्थौ ॥ कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ कवयो मेधाविन ऋषयः सप्त मर्यादाः । कामजेभ्यः हे वरुण स स्वो दक्षः पुरुषस्य स्वभूतं तद्बलं पापः क्रोधजेभ्यश्वोद्धताः पानमक्षाः स्त्रियो मृगया दण्डः पारुप्रवृत्ती कारणं न भवति । किं तर्हि ध्रतिः स्थिरोत्पत्ति- ष्यमन्यदूषणमिति सप्त मर्यादाः। यद्वा- 'स्तेयं गुरुतल्पासमय एव निर्मिता दैवगतिः कारणम् । ध्र गतिस्थैर्ययो- रोहणं ब्रह्महत्यां भ्रूणहत्यां सरापानं दुष्कतकर्मणः पुनः पुन रिति धातुः । सा च ध्रुतिर्वक्ष्यमाणरूपा । सुरा प्रमाद- सेवां पातकेऽनतोद्यम्' इति (नि.६।२७) निरुक्ते निर्दिष्टाः कारिणी मन्युः क्रोधश्च गुर्वादिविषयः सन्ननर्थहेतुः । सप्त मर्यादाः । अवस्थितास्ततक्षुः । तक्षतिः करोतिकमा । विभीदको द्यूतसाधनोऽक्षः । स च द्यूतेषु पुरुषं प्रेरयन्न- सुष्टु लङ्घनीयाश्चक्रुः त्यक्तवन्त इत्यर्थः। तासां मयांदानर्थहेतुर्भवति । अचित्तिः अज्ञानं अविवेककारणम् । अत नामेकामिदेकामेवांहुरः पापवान् पुरुषोऽभिगात् अभिईदृशी दैवक्लप्तिरेव पुरुषस्य पापप्रवृत्तौ कारणम् । गच्छति । यस्त्वेवं करोति स पापवान् भवतीत्यर्थः । किअपि च कनीयसोऽल्पस्य हीनस्य पुरुषस्य पापप्रवृत्तौ ञ्चायोस्तस्य मनुष्यस्य स्कम्भः स्कम्भयिता निरोधकोsउपार उपागते समीपे नियन्तृत्वेन स्थितो ज्यायानधिक निरुपमस्य समीपभूतस्यायोनीळे स्थाने पथामादित्यरूपस्य ईश्वरोऽस्ति । स एव तं पापे प्रवर्तयति । तथा चाम्ना- स्वस्य रश्मीनां विसर्गे विसर्जनस्थानेऽन्तरिक्षमध्ये वर्ततम् -- 'एष ह्येवासाधु कर्म कारयति तं यमधो मानेषु धरुणेषूदकेषु तस्थौ विद्युदात्मना तिष्ठति । अनेन निनीषते ' ( कौउ. ३१८ ) इति । एवं च सति स्वप्न- लोकत्रयवर्तित्वमिति । ऋसा. अन स्वप्नोऽप्यनृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता कतिपयदोषाणां दोष वतारतम्यम् भवति । इदिति पूरकः । स्वप्ने कृतैरपि कर्मभिर्बहूनि तेऽतिमृजाना आयन सूर्याभ्युदिते तेऽमृजत पापानि जायन्ते किमु वक्तव्यं जाग्रति कृतैः कर्मभिः सूर्याभ्युदितः सूर्याभिनिमुक्ते सूर्याभिनिमुक्तः कुनखिनि कुनखी श्यावदति श्यावदन् परिगौतमापस्तम्बादिभिः चतुर्वर्णहत्या विविधो दण्डः प्राय (१) सं. १०१५॥६असं. ५.१६ नि. ६।२७ चित्तप्रकरणे उक्तः, स प्रायश्चित्तरूपत्वात् नात्र संगृहीतः । के.सू. ७६।२१, ७९।१. (१) सं. ७८६।६; बृदे. १।५६. (२) कासं.३१७ कर. ४७१७. म्य.कां.२००
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy