SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 32 व्यवहारकाण्डम् : प्रकीर्णकम् जमदग्निः .. :: . नृपाश्रितो व्यवहारः-राशा करः कल्पनीय. १९४३. वाक्पारुष्यम् परिशिष्टम् असवर्णेषु वाक्पारुष्ये दण्डाः १७९२. . दायभागः-- विष्णुगुप्तः स्त्रीधनविभागः; अनेकपितृकाणां द्वैमातृकाणां च | परिशिष्टम् भागविधिः १९८८. मानसंशा:-- लघुहारीतः मानसंज्ञाः १९६८. परिशिष्टम् परिशिष्टकारः वेतनानपाकर्म दण्डपारुष्यम्- भाटकम् १९७५. दण्डपारुष्यलक्षणम् १८३५. दायभाग:-- अविभाज्यम् ; पितृप्रसादलब्धमपि स्थावरं न भोक्त स्मृत्यन्तरम् व्यम्; सर्वानुमत्या एव स्थावरद्विपदानां व्यवहारः | स्त्रीसंग्रहणम्१९८८. वर्णभेदेन परस्त्रीगमने दण्डविधिः १८९१. सुमन्तुः पीरशिष्टम् साहसम् दत्ताप्रदानिकम्निमित्तविशेषे साहसानुज्ञा १६५३. दानाङ्गनियमः १९७३. दण्डपारुष्यम् स्वामिपालविवादः । परस्परं पारुष्ये दण्डविधिः १८३५. ___ सस्यनाशे दण्डः १९७६., . कण्वः स्त्रीपुंधर्माःस्तेयम् पतिप्रीणनं धर्मः; कन्याविक्रयनिन्दा १९७९, अप्रकाशतस्करदण्डः १७६६. साहसम्पैठीनसिः शूद्रस्य विप्रवद्वेषधारणे दण्डः; गर्भघातिनी तद्गन्तासाहसम् रश्च दण्ड्याः १९८९. घातकसहायादिसाहसिकदण्डविधिः १६५३. अनिर्दिष्टकर्तृकवचनानि वृद्धमनुः प्रकीर्णकम्स्तेयम् देशधर्मपालनम् १९४३.. अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् । परिशिष्टम् १७६६. मानसंज्ञाःवृद्धकात्यायनः मानसंज्ञाः १९६७-८. पाञ्चरात्रवैखानसानुसारि दण्डपारुष्यम् निष्कप्रमाणम् १९६८. दण्डपारुष्ये स्वयं प्राणत्यागे न दण्डः १८३५. दण्डमातृकागालव: ___ दण्डप्रयोजनम् ; दण्डाङ्गचिन्ता १९६९. . साहसम् स्वामिपालविवादःनिमित्तविशेषे साहसानुज्ञा १६५४ 1. सस्यनाशे दण्डः १९७६..
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy