SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दण्डः १९४२, धने चोरहृते व्यवस्था १९६२. परिशिष्टम् स्वामिपालविवादः - द्विजबान्धवगोकृतसंस्यभक्षणं क्षम्यम् - १९७६. साहसम् बालानाथधननिधिनष्टापहृतव्यवस्था १६५२. स्तेयम् — साहसम् - गर्भपातनसाहसे दण्डः; निमित्तविशेषे साहसानुज्ञा ऋषिक्रमेण विषयानुक्रमणिका अप्रकाशतस्करदण्ड: १७६६. असवर्णकृतवाक्पारुष्ये दण्डाः; वाक्पारुष्यदोषाल्पत्वे अर्धो दण्डः; अनाम्नाते दण्डे विधिः १७९२. प्रकीर्णकम् - नृपाश्रितो व्यवहारः- राज्ञा करः कल्पनीयः; राज प्रशंसा १९४२. वाक्पारुष्यम्-. स्त्रीपुंधर्मा: देवलः आत्महत्यादोषः; निमित्तविशेषे साहसानुज्ञा १६५१. प्रकीर्णकम् — प्रकीर्णकम् – नृपाश्रितो व्यवहारः-पौराणिक धर्मप्रवर्तनम् ; प्रकीनृपाश्रितो व्यवहारः- प्रायश्चित्तनिर्देशो राज्ञा कार्यः; र्णकप्रकरणोपसंहारः; पतितधनव्यवस्था १९४३. देशादिधर्मपालनम् १९४२. उशना निधिव्यवस्था १९६२. बालानाथधन निधिनष्टापहृतव्यवस्था परिशिष्टम् ज्येष्ठपूर्व यवीयसः विवाहः १९७८. यमः वाक्पारुष्यम्- - वेदाध्यायिशूद्रदण्डः १७९२.५४५.५ दण्डपारुष्यम् – साहसम् विषाग्निद - चौर- वधकारि - तडागभेदकादि - साहसिकेषु दण्डविधिः;साहसिकस्तेयादिकृद्ब्राह्मणदण्ड विधिः; आत्महत्यायत्न करणे दण्डः १६५२. स्तेयम्— अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः १७६६. भार्यापुत्रदासदासीशिष्यानां वधकृद्विजदण्डः १८३५. स्त्रीसंग्रहणम् मातृश्वस्रादिगमने पातित्यम् ; वर्णभेदेन स्त्रीसंग्रहणें दण्डविधिः; बन्धकीगर्मने दण्डविधिः; साहसिकादिदुष्टरहितराज्यस्तुतिः १८९०. दत्ताप्रदानिकम् - भयदानलक्षणम् १९७३. क्रयविक्रयानुशयः— साहसम् परिवृत्तेः परिवर्तनावधिः १९७५. संवर्तः स्त्रीसंग्रहणम्-. भारद्वाजः परिशिष्टम् निमित्तविशेषे साहसानुज्ञा १६५३. च दण्ड: १९४३. दण्डपारुष्यविचारः; स्तेयम्— स्त्रीसंग्रहणलक्षणानि, स्त्रीसंग्रहण निर्णयश्च १८९०-९१. प्रकीर्णकम् - नृपाश्रितो व्यवहारः — अमात्यपैशुन्ये पुरमानप्रभेदने SL लोकाक्षिः ( लौगाक्षः १ ) अप्रकाशतस्करदण्ड: १७६६. वृद्धहारीतः १८३५. स्त्रीसंग्रहणम् — साहसम् निमित्तविशेषे साहसानुज्ञा; साहसिकानां दण्डविधिः तत्र ब्राह्मणे विशेषश्च १६५३. दण्डपारुष्यम् – देवताब्राह्मणगुरूणां पादादिना प्रहारे दण्डविधिः परस्त्रीसंग्रहणे दण्डविधिः १८९१. .
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy