SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् काशदण्डपारुष्ये परीक्षाविधिः १०३२. | दण्डपारुष्ये परीक्षाविधिः १८३४... । स्त्रीसंग्रहणम् . स्त्रीसंग्रहणम् -.. संग्रहणप्रकाराः, तलक्षणानि च १८८४.५. वर्णभेदेन संग्रहणलक्षणानि १८८७-८. संग्रहणदोषप्रतिप्रसवः संग्रहणे दण्डविधिः १८८५-६. स्त्रीसंग्रहणे स्त्रीणां दण्ड- | स्त्रीपुरुषयोः संग्रहणे दण्डविधिः; स्वैरिणीगमनविचार: विधिः १८८६-७. . ........ १८८८............. .... .. ... धूतसमाह्वयम् द्यूतसमाह्वयम्समाह्वयलक्षणम् ; द्यूतस्य निषेधोऽभ्यनुज्ञानं च; द्यूते . द्यूतस्य निषेधोऽभ्यनुज्ञानं च; द्यूते सभिकराजसभिकराजजयिभि: ग्राह्याः पणांशाः १९१३. द्यूतसमा- | | जयिभिः ग्राह्याः पणांशाः १९१४. अक्षद्यूते जयपराजयह्यययो: मिथ्याचारिणां दण्डविधिः; द्यूते जयपराजयनिर्ण- लक्षणम् ; द्यूते जयपराजयनिर्णयोपायः१९१५. योपायः; अष्टादशपदोपसंहारः.. . प्रकीर्णकम्प्रकीर्णकम् - प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४१. नृपाश्रितो प्रकीर्णकपदस्य लक्षणं तद्भदाश्च १९४०-४१. देशा- व्यवहारः-राजोपजीविनां राजक्रीडासक्तानां राज्ञ अप्रियदिधर्मपालनम् १९४१. वक्तुश्च दण्डः; देशादिधर्मपालनम् १९४२. . बालानाथश्ननिधिनष्टापहृतव्यवस्था . परिशिष्टम् प्रनष्टास्वामिकधनव्यवस्था १९६१-२. वेतनानपाकर्मपरिशष्टम् ... . :: भाण्डवाहकधर्मः १९७५. दायभाग: दायभाग:पुत्रमहिमा; गुणाधिक्ये भागाधिक्यम् १९८७. विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् १९८७. कात्यायन: ....... पितामहः साहसम्-- प्रकीर्णकम् -. . * साहसनिरुक्तिः १६४८. द्रव्यनाशादिप्रथममध्यमो- देशधर्मपालनम् १९४२, त्तमसाहसानि तद्दण्डविधिश्च १६४९-५०. साहसकृदन्वे व्यासः षणविधिः; आततायिनः; निमित्तविशेषे साहसानुज्ञा | साहसम्- .. 1 वधसाहसकर्तुर्दण्डः; मिथ्याभैषज्यापराधः १६५१. स्तेयम् स्तेयम्-. स्तेयसाहसयोर्लक्षणम् ; प्रकाशतस्करदण्डाः; अप्रकाश- स्तेनप्रकाराः १७६३-४. प्रकाशतस्करदण्डाः१७६४. तस्करदण्डा: १७६१-२. चौरान्वेषणम् ; स्तेनातिदेशः; | अप्रकाशतस्करदण्डाः; चौरान्वेषणम् ; स्तेनालाभे हृतस्तेनालांभे हृतदानम् १७६२-३. स्तेयदोषप्रतिप्रसवः | दानम् ; स्तेयदोषप्रतिप्रसवः १७६५. १७६३. वाक्पारुष्यम्वाक्पारुष्यम्- . पातकाभिशंसने दण्डाः १७९२. - वाक्पारुष्यप्रकाराः;वाक्पारुष्यदोषाल्पत्वे अर्को दण्डः; | दण्डपारुष्यम्वाक्पारुष्यदोषतदषवादौ, तत्साधनं च १७९१-२.. .. दण्डपारुष्यलक्षणम् १८३४. दण्डपारुष्यम् | स्त्रीसंग्रहणम्.. सजातीयेषु दण्डपारुष्ये दण्डविधिः १८३२-३. संग्रहणलक्षणानि; स्त्रीसंग्रहणे दण्डविधिः; साधारणदण्डपारुष्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः; पीडि- | स्त्रीगमने दण्डविधिः १८८९-९०. ताय पीडापरिहारक्ययहृतभमादिदानविधिः १८३३-४. | प्रकीर्णकम् - ... ... .. ... पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधिः; अप्रकाश- नृपाश्रितो व्यवहारः-. उत्कोचजीविराजपुरुषाणां
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy