SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २६७० व्यवहारकाण्डम् । सूत्रकासगोमयगुडदधिक्षीरतक्रसृणलवणमृद्- ब्राह्मणे शतगुणो वा पूर्ण वाऽपि शतं भवेत् । भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोह- निकष्ट द्विगुणं कल्पयेत् । भाण्डानामपहर्ता मूल्यात् त्रिगुणं दण्ड्यः । निकृष्टो जात्या आचारेण धनेन वेति निबन्धनपकानानां च। पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे कारः । न च दिव्यमातृकायां 'द्विगुणार्थे यथाभिहिता पश्च समयक्रिया वैश्यस्य, त्रिगुणार्थे राजन्यस्य, चतुर्गुणार्थे कृष्णलान् । शाकमूलफलानां च । ब्राह्मणस्य' इति विष्णुवचने शूद्रवैश्यक्षत्रियब्राह्मणानारैनापहार्युत्तमसाहसम् । मेकद्वित्रिचतुःसंख्यया दिव्यक्रियायां तारतम्यमुक्तं; अवध्यसधनविषयमतत् । अत्रापि दण्डकल्पनमष्टमांशषोडशांशचतुर्विशद्वात्रिंशअनुक्तद्रव्याणामपहर्ता मूल्यसमम् । कल्पनया भाव्यमिति वाच्यम् । दण्डविधायकदिव्यविधाक्षुद्रद्रव्यापहारे मूल्याद् द्विगुणो दमः। यकशास्त्रयोर्वेदमूलत्वेन न्यायमूलत्वाभावात् · वाचनिकएतदल्पप्रयोजनशरावादिविषयमिति वेदितव्यम् । मिदं तारतम्यम् । . सवि. ४५६ सवि. ४५७ देशकुम्भीधान्यहरणे एकादशगुणं दाप्यः । उत्तममध्यमाधमद्रव्याणां हरणे मूल्यानुसारतो विंशतिद्रोणकं कुम्भी खारीपर्याय इति , चन्द्रिका दण्डः । उक्तो दण्डः शूद्रवैश्यक्षत्रियब्राह्मणानां विदुषां कारः । तद्विगुणापहारे एकादशगुणं तद्धनं दापयित्वा स्तेये द्विगुणोत्तराणि किल्बिषाणि । अङ्गच्छेदनवधरूपदण्डा योज्या यथायोगम् । अयमर्थ:---- यस्मिन्नपहारे यो दण्ड उक्तः स शूद्र सवि. ४५६ कर्तृके अपहार्यद्रव्यस्य अष्टगुण आपादनीयः । वैश्य- मणीनां प्राणकलञ्जापहारे हस्तच्छेदो वधः कर्तृके अपहारे षोडशगुणः । क्षत्रियकर्तृके अपहारे द्वा- कुकूलारोहणम्। : त्रिंशद्गुणः। ब्राह्मणकर्तृके अपहारे चतुष्षष्टिगुणो दण्ड । प्राणो नाम चतुर्माषात्मकः परिमाणविशेषः । आपादनीयः । एवं विट्छूद्रादिकर्तृकेऽपहारे दण्ड कलञ्जो नाम धरणम् । यथाह विष्णुगुप्तः------ 'पञ्चऊहनीयः । सवि. ४५५-६ गुञ्जलको माष: प्राणस्तेषु चतुर्गुणैः । कलञ्जो धरणं (१) विस्मृ.५।८३-४ (ख) भाण्डा (दण्डा); व्यक. ११५ प्राहुः मणिमानविशारदाः ।।' इति । अत्र केचिच्चतुर्गुणैः गुड ... ... तक (क्षीरतक्रगुड) पक्षिमत्स्य (मत्स्यपक्षि) इति पदसामर्थ्याविंशतिगुणात्मको माषो न भवति , (तैल.); विर. ३२७ गुड ... ... वेणु ( दधिक्षीरतक्रलवण- विधेयस्यैव प्राधान्यात् , प्रधानपरामर्षस्य न्याय्यत्वात् , गुडतृणमृद्भस्ममत्स्यपक्षितैलघृतमांसमधुवैणववेणु) त्रिगुणं (द्विगुणं); षोडशमाषात्मकः प्राण इत्याहुः । एतदेव सम्यक् । दवि. १४९ गुड ... ... तक (दधिक्षीरतक्रगुड ) पक्षि...वैदल तथा व्यवहारात् । कलजस्तु प्राणद्वितयं ' कलञ्जः (मत्स्यपक्षितैलघृतमांसमधुविदल) त्रिगुणं (द्विगुणं). प्राणयुग्यकम् ' इति लक्षणात् लोकाचारतो व्यवस्था । (२) विस्मृ. ५।८५-६. एतत्सर्व दण्डकथनं बलावष्टम्भे वेदितव्यम् । साहसं (३) विस्मृ. ५।८७; व्यक. ११४; विर. ३२४; विचि. प्रकृत्य मन्वादिभिरुक्तत्वात् । . सवि. ४५७ १३९; दवि. १४५ सम् (सः); वीमि. २।२७३; सेतु. २४१. दोषानुविद्धाः प्रच्छन्नाः गूढतस्कराः । उत्क्षेपकः (४) विस्मृ. ५।८८; व्यक. ११५; विर. ३२८; विचि. | संधिभत्ता पशुस्त्रीग्रन्थिभेदकाः परस्परं दण्ड्याः । १४१ समम् + (दमम् ); दवि. १५३ द्रव्या .........र्ता (द्रव्यहरणे); सेतु. २४३ विधिवत् . (१) सवि. ४५६. (२) सवि. ४५६. .. (५) सवि. ४५७. (३) सवि. ४५६. (४) सवि. ४५७. . (६) सवि. ४५५. (७) सवि. ४५५ शद्रवै (शद्रावै), (५) सवि. ४६...
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy