SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ स्तेयम् अनाक्रामन् परिहरन् । सवापहारं, अयं च सर्वस्वापहारो वारंवार शुल्कस्थानपरिहारे । याज्ञवल्कीयस्त्वष्ट गुणदण्डोऽनभ्यासे परिहारस्येत्यविरोधः । विर. २९८ तुलामानकूटकर्तुश्च । तदकूटे कूटवादिनश्च । द्रव्याणां प्रतिरूपविक्रयिकस्य च । संभूयवणिजां पण्यमनर्घेणावरुन्धताम् । प्रत्येकं विक्रीणतां च । प्रतिरूपकं च कृतकमुक्तादि । संभूयवणिजामित्यादि, मिलित्वा वणिजामधिकमूल्यं पण्यमल्पमूल्येन क्रीणता - मल्पमूल्यं च वस्त्वधिकेन विक्रीणतां च एकैकस्योत्तम साहसं दण्ड इत्यर्थ: । विर. २९९ उत्तमं साहसं दण्डनीयो भिषमिथ्याचरन्नुत्तमेषु पुरुषेषु | मध्यमेषु मध्यमम् । तिर्यक्षु प्रथमम् । प्रैन्थिभेदकानां करच्छेदः । द्यूते कूटाक्षदेविनां करच्छेदः । उपधिदेविनां संदंशच्छेदः । २२६२ सर्वा (सर्वस्वा ); व्यक. १११ मप ( मपा ); विर. २९८ मप ( मना ); दीक. ५३ मपका ( मनाक ); विचि. १२७ व्यकवत् ; दवि. ९३ विरवत्; सेतु. २३१ दीकवत् (३२१ मा (मवा ). (१) विस्मृ. ५।१२२-६ मानकूट + ( कर्म ); व्यक. . १.११ मान (नाणक ) ( तदकूटे ० ) त्येकं (त्येकस्य ); विर. २९९ मान (नाक) तदकुटे कूट ( तदकूट) क्रयिक ( क्रायक ) -त्येकं (त्येकस्य ). (२) विस्मृ. ५/१७४-७; अप. २।२४२ मध्यमेषु - मध्यमम् ( मध्यमं मध्यमेषु); व्यक. ११२ अपवत् विर. ३०६ दण्डनीयो ( दण्ड्यो ); विचि. १३० ( पुरुषेषु० ) मध्यमेषु ...... प्रथमम् ( मध्यमं मध्यमेषु प्रथमं निर्यक्षु ) शेषं विरवत् दवि. १०५ ( पुरुषेपु० ) शेषं विरवत्; सेतु. २३२ विचिवत्. १६६९ याज्ञवल्क्यः- 'राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।' विष्णुः--- 'कूटाक्षदेविनां करच्छेद उपधिदेविनां संदेशच्छेदः।” पूर्ववाक्ये चिह्नमपि यथायथं करसंदंशच्छेदात्मकमेव विवक्षितमेकमूलत्वानुरोधात् ! संदंशच्छेदश्च तर्जन्यङ्गुष्ठच्छेदः । एतच्चापराधातिशये विर. ३०८ (३) विस्मृ. ५/१३६. (४) विस्मृ. ५।१३४ -५; अप २।२०२ + (च) कूटा ( कपटा); व्यक. ११२ द्यते + (च ); विर. ३०८ ( द्यूते ० ) : ६१७; पमा. ५७६ उप ( उपा ); रत्न. १२४ यो + (च) (उप... च्छेद: ० ); विचि. २६० ( यूते ० ); व्यति. ४८२ व्यकवत्; दवि. १०८ विचिवत्; चीमि. २ २०३ कूटा ( कपटा ); व्यप्र. ३८८ व्यकवत्, ( उपधि... ...च्छेद:० ) : ५६७: व्यउ १२६ व्यप्रवत्; विता. द्रष्टव्यम् । ऐते दोषानुरूपत एव दण्ड्याः । कूटमानाः कूटतुलाः उत्कोचजीविनः कपटोपायाः कितवा: पण्ययोषितः प्रतिरूपकराः नैगमाद्याश्च भूरिधना अपि (न?) धनदण्ड्या अपि तु दोषानुसारेण । एते प्रकाशतत्कराः । न पुनर्धनानुरूपत इत्यर्थः । प्रतिरूपकराः मिथ्यानाणकादिकारिणः मङ्गलादेशवृत्तयश्चकारेण समुच्चिताः । सवि. ४६० अप्रकाशतस्कराणां पशुधान्यवस्त्रभक्ष्यपेयरत्नादिद्रव्यहारिणां दण्डविधि: गोऽश्वोष्ट्रगजापहार्येककरपादिकः कार्यः, अजाद्यपहार्येककरश्च । अजाद्यपहार्येककरः कार्य इत्यन्वयः । अत्र पूर्व व्यासेनाजाविहरणे अर्धत्रयोदशपणा इत्यभिधानादनेनाजाविहरणे एककरत्वस्योक्तेर्विरोधस्य प्रसङ्गे धनशून्यचौरत्वे यज्ञोपयुक्ताजाविहरणे वा विष्णुरिति परिहारः । विर. ३२० धान्यापहार्येकादशगुणं दण्ड्यः । सस्यापहारी च । सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन विकरः । तदूनमेकादशगुणं दण्ड्यः । ७४० (उपधि ....... च्छेद: ० ); सेतु. २९०; समु. १६५. (१) सवि. ४६०. (२) विस्मृ ५।७७--८ (क) पादिकः ( पादः ) द्यप (व्यप), (ख) करपादिकः ( पादकरः ) द्यप ( वाप ); व्यक. ११४; विर. ३२०; विचि. १३६ जापहार्येक ( जापहारक: एक ); व्यनि. ५१०-११ पादिकः ( पादः ) द्यपहार्येक ( व्यपहारे एक ); दवि. १३० ( अजाश्च० ) : १३२ ( गो ....... कार्य: ० ) द्यप ( व्यप ) करश्च ( कर: कार्य : ); सेतु. २३८ विचिवत्; समु. १५० करपादिकः ( पादः ) द्यप ( व्यप ) करश्च ( कर: ). (३) विस्मृ.५।७९--८२; व्यक. ११४ ( सुवर्ण ........ दण्ड्य: ० ); विर. ३२२ ( = ) व्यकत्रत्.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy