SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । ६५ ( ४ ) प्रकाश: – रुचिदत्तः ( पक्षधरमिश्रशिष्यः)। ६६ (५) रहस्यम् – मथुरानाथतर्कवागीश: (रामतर्कालंकारात्मजः) ६७ (६) आलोकः – जयरामभट्टाचार्यः । ६८ (७) हनुमदीया – हनुमान् । ६९ (८) जागदीशी – जगदीशभट्टाचार्यः । ७० (९) व्याख्या – महेश्वरः । ७१ (१०) व्याख्या - रघुदेवभट्टाचार्यः । ७२ (११) रश्मिचक्रम् – म. म. गोकुलनाथमैथिलः । ७३ (१२) मणिसारः – गोपीनाथः । ७४ (१३) चिन्तामणिपरीक्षा - पद्मनाभः (बलभद्रात्मजः)। ७५ (१४) व्याख्या - भवानन्दः । . ७६ (१५) दर्पणम् – रामानुजदीक्षितः । ७७ (१६) तर्कचूडामणिः - धर्मराजाध्वरी । आलोक(१४)स्य टीकाः कथ्यन्ते - ७८ (१) मथुरानाथी – मथुरानाथतर्कवागीशभट्टाचार्यः । ७९ (२ ) गदाधरी – गदाधरभट्टाचार्यचक्रवर्ती । ८० (३) आलोकरहस्यम् – न्यायकुमुदिनीपतिगोपीनाथः । ८१ (४ ) आलोकविवेकः – गुणानन्दविद्यावागीशभट्टाचार्यः । ८२ (५) आलोकरहस्यम् – म. म. रघुपतिः । तत्त्वचिन्तामणिव्याख्यानस्य दीधित:(१५)टीकाः कथ्यन्ते - ८३ (१) मथुरानाथी – मथुरानाथतर्कवागीशः । ८४ (२) भवानन्दी – म. म. भवानन्दो न्यायपञ्चाननन्यायसिद्धान्ततर्क- . ___ वागीशभट्टाचार्यः । ८५ ( ३ ) जागदीशी – न्यायवाचस्पतिर्जगदीशतर्कालंकारभट्टाचार्यः । ८६ ( ४ ) गदाधरी ( संगतिनाम्नी) = गदाधरभट्टाचार्यचक्रवर्ती । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy