SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १२ ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः । ४४ ( १ ) दीधिति: - रघुनाथतार्किकशिरोमणिः । ४५ ( २ ) कल्पलता – शंकर मिश्रः ( भवनाथात्मज: ) । ४६ (३) गदाधरी गादावरी वा गदाधरभट्टाचार्य चक्रवर्ती । ४७ ( ४ ) व्याख्या नारायणः । ४८ ४९ बौद्धाधिकारदीधितेर्व्याख्या - गदाधर भट्टाचार्य चक्रवर्ती । न्यायकुसुमाञ्जलिः – उदयनाचार्यः । न्याय कुसुमाञ्जलेष्टीकाः कथ्यन्ते - ५० ( १ ) प्रकाश: - वर्धमानोपाध्यायः । ५१ ( २ ) व्याख्या - परमहंसपरिव्राजकाचार्यः श्रीनारायणतीर्थः । ५२ ( ३ ) व्याख्या ५३ ( ४ ) व्याख्या म. म. गुणानन्दः । ५४ (५) व्याख्या – हरिदासभट्टाचार्यः | ५५ ( १ ) मकरन्दः ( प्रकाशस्य व्याख्या ) - रुचिदत्तः । म. म. वल्लभाचार्यः। ५६ न्यायलीलावती (१०) ५७ ( १ ) न्यायलीलावतीप्रकाश ः- वर्धमानोपाध्यायः । ५८ (२) न्यायलीलावतीदीधितिः ( विभूति: ) शिरोमणिः । ६१ - — म. म. त्रिलोचनः । Jain Education International - ५९ ( ३ ) न्यायलीलावतीकण्ठाभरणम् - म. म. शंकरमिश्रः । ६० ( ४ ) न्यायलीलावतीप्रकाशविवेकः - म. म. मथुरानाथतर्कवागीश - भट्टाचार्यः तत्त्वचिन्तामणिः ( ११ ) - गङ्गेशोपाध्यायः । तत्त्वचिन्तामणेष्टीकाः कथ्यन्ते - ६२ ( १ ) व्याख्या – वासुदेवसार्वभौमभट्टाचार्यः । ६३ ( २ ) आलोकः - पक्षधर मिश्रः । ६४ ( ३ ) दीधिति: – रघुनाथभट्टाचार्यतार्किकशिरोमणिः । For Personal & Private Use Only रघुनाथतार्किक - www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy