SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः। ११ २७ ( १ ) गुणदीधितिः गुणप्रकाशविवृतिर्वा--रघुनाथतार्किकशिरो मणिः । २८ (२) गुणप्रकाशविवृतिरहस्यम् गुणदीधितिमाथुरी वा – मथुरा नाथतर्कवागीशभट्टाचार्यः ।। २९ ( ३ ) गुणप्रकाशविवृतिभावप्रकाशिका गुणप्रकाशविवृतिपरीक्षा वा ( गुणप्रकाशविवृतेर्व्याख्यानम् ) -- रुद्रभट्टाचार्यः । ३० ( ४ ) गुणप्रकाशविवृतेर्व्याख्यानम् – रामकृष्णः । ३१ (५) गुणप्रकाशविवृतेर्व्याख्यानम् – जयरामभट्टाचार्यः । किरणावलीभास्करः (किरणावल्या द्वितीयं व्याख्यानम् )पद्मनाभमिश्रः ( बलभद्र मिश्रात्मजः )। पञ्जिका ( न्यायकन्दल्याष्टीका )- राजशेखरसूरिः । ३२ करणार सिद्धान्तमुक्ताहारः। _पद्मनाभमिश्रः । कणादरहस्यम् । लक्षणमाला - शिवादित्यमिश्रः । सप्तपदार्थी (७) सप्तपदार्थ्याष्टीकाः कथ्यन्ते - ३७ (१) पदार्थचन्द्रिका - शेषानन्तः । ३८ पदार्थचन्द्रिकायाष्टीका – नरसिंहः । ३९ (२) मितभाषिणी – मध्यसरस्वती ( कृष्णातीरनिवासी)। ४० ( ३ ) टीका – जिनंवर्धनसूरिः ( संवत् १४७१) ४१ ( ४ ) लघुटीका - सिद्धचन्द्रगणिः । ४२. निष्कण्टका - मल्लिनाथः । ४३ बौद्धाधिकारः (८)( बौद्धधिक्कारः आत्मतत्त्वविवेको वा ) उदयनाचार्यः । बौद्धाधिकारव्याख्याः कथ्यन्ते - For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy