SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: द्र० अखण्डशब्दः । * निवृत्तं खिलात् शून्यात् निखिलम् । निगड - पुन - १२२९ सांग, साथीना यगे मांध વાની શ્રૃંખલા. द्र० अन्दुकशब्दः । * निगल्यते बध्यते अनेनेति निगड: । निगडित - ५ - ४३८ - धायेोही. द्र० कीलितशब्दः । * निगड्यते स्म निगडितः । निगण - ५ - ८३७ - होमनी धूमाडी. होमधूम | * नितरां गण्यते निगणः, 'युवर्ण' -१५।३।२८ || इत्यम् । निगम - ५ - ९७२ - नगर, मुख्य शा२. ० अधिष्ठानशब्दः । * नियत' गच्छन्ति अत्र निगमः, 'गोचरसञ्चर'|५|३|१३१ ॥ इति घः, वाचस्पतिस्तु- 'निगमस्तु पत्तनार्द्ध' इति विशेषमाह । निगम - ५ - ९८३ - मार्ग, २स्तो. ० अध्वनुशब्दः | * निगच्छन्ति अनेन निगमः । निगरण-५-५८८-४8. [] गल, कण्ठ | * निगरति अनेन इति निगरणः । निगल - ५ - १२२९ - (शि. ११० ) - सांग. द्र० अन्दुकशब्दः । निगाल- पुं- १२४४- गणानी प्रदेश. * निगिलति अनेन निगाल:, गलजत्रुसन्धिः, 'न्युदो ग्रः' |५|३|७२ || इति घञ | निगूढक - ५ - १९७३ - गली भग द्र० खण्डिन् शब्दः । * निगृहति स्म निगूढकः । fang-y-8402-242819, 2471812. निरोध । * निग्रहणं निग्रहः । Jain Education International ३८९ निचोलक निघण्टु - ५ - न.- २५८-२६५. [] नामसङ्ग्रह. । * नितरां वण्ठ्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः। ‘भृभृतृत्सरि’–(उणा-७१६) ।। इति बहुवचनाद् उः पुंस्यम्, यद् वैजयन्ती - "नामशास्त्रे निघण्टुर्ना' व्यास्तु-' अर्थात् निघण्टयत्यस्माद्, निघण्टुः परिकीर्तितः । पुं- नपुंसकयोः स स्यात्' इति । निघस - यु - ४२३- भोजन, जावते. द्र० अदनशब्दः । * न्यदनं निघसः ! 'सनद्यतनी - ' ।। ४|१७|| इलि अदेर्घः । निघ्न- ५ - ३५६-५२१श, पराधीन. छ० नाथवत्शब्दः । * निहन्यते निघ्नः । स्थादित्वात, के 'हना हुना घ्नः' | १|११२|| इति धनादेशः । निचित-न.--१४७३ - पूर्णा', लरेलु . द्र० आचितशब्दः । * निचीयते स्म निचितम् । निचुल - ५- ६७६ छाउ, उत्तरपट. [] निचोल, प्रच्छदपट, उत्तरच्छद । (नीचुलक) * निचोलति निचुलः । गौडस्तु - 'निचोलस्तु निचुलकम्' इति क्लीबमाह । निचुल - ५ - ११४५ - पाणमां तु नंतर. हिज्जल, इज्जल, 'अम्बुज' | * 'नेनेक्ति निचुलः, 'कुमुल' - (उणा - ४८७ ) इत्यले निपात्यते, निचुल्यते अम्बुनेति वा । (निचुलक) -५ २०-६७६-मोछाउ. निचोल, प्रछदपट, निचुल, उत्तरच्छद * गौडस्तु - 'निचोलस्तु निचुलकमिति' क्लीव माह । निचोल - ५-६७६- मोछाउ 0 निचोल, प्रछदपट, निचुल, उत्तरच्छद । (निचुलक) । * चुलिः सौत्रः, निचुल्यतेऽनेन निचोलो, येन तूलशय्यादि प्रच्छाद्यते । निचोलक - ५ - ७६७ - योगी, अंगणी, योद्धानुं સુતરાઉ અખ્તર. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy