SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ निज [] कूर्पास, वारवाण, कञ्चुक । * 'चुलिः सौत्रः' निचुल्यते निचालः के निचोलकः । निज-पुं त्रि. ५६१-पातानु [D] आत्मीय, स्व, स्वकीय | * निजातो निजः, 'क्वचित्' |५|१|१७२ ॥ इति डः । नितम्ब -५-६०८-स्त्रीनी डेडनो पाछो लाग. [] आरोह | * स्त्रीकंटेः पचाद्भागः, नितरां तनोति वि नितम्बः । 'बलिनितनिभ्यां वः' (उणा - ३१० ) ।। नितम्ब - ५-१०३३- पर्वतन मध्यलाग [] मेखला, कटक | * नितरां तनोति नितम्वः | 'वलिनितनिभ्यां' ( उणा - ३१७) इति वः । नितम्बिनी- स्त्री - ५०४-स्त्री. द्र० अङ्गनाशब्दः । * प्रशस्तो नितम्बोऽस्ति अस्या नितम्बिनी । नितान्त-२० त्रि. - १५०६ - अतिशय, वायु . ० अतिमर्यादशब्दः । * निताम्यति स्म नितान्तम् । नित्य - त्रि. - १४५३ - नित्य, शाश्रत. ० अनश्वरशब्दः । * नियतं भव नित्यम् । नित्य - १०- १४७१ - नित्य, शाखत. ३९० द्र० अजस्त्रशब्दः । * नियंत भयं नित्यम् | 'नव' ||३|१७॥ इति त्यच् । नित्यगति - ५ - ११०६ - वायु, पवन. द्र० अनिशब्दः | * नित्यं गतिरस्य नित्यगतिः, सदागतिरपि । नित्ययौवना - स्त्री - ७१० - द्रौपदी. द्र० कृष्णाशब्दः । * नित्य यौवनमस्या नित्ययौवना । निदाघ - २०- १५७ - ग्रीष्म ऋतु. द्र० उष्णशब्दः । Jain Education International अभिधानव्युत्पत्ति * निदह्यन्तेऽस्मिन् इति निद्रायः व्यञ्जनाद् वनि 'न्यदमेघादयः' |४|१|११२ || इति त्वम् | निदाघ-५-३०५- परसेवो, धाम, गरमी [] स्वद वर्म । * निदद्यते अनेन अङ्गमिति निदायः । निदान - न.- १५१४-३२णु हेतु. द्र० कारणशब्दः । * निर्दयते--जन्यते अनेन निदानम् एष धर्मवृत्तित्वेऽपि अजहल्लिङ्गः । 'निदिग्धिक' - स्त्री-११५७ मेठी गगली. ३० कष्टकारिकाशब्दः । निदेश-५ -२०० आजा, दुम ० अववादशब्दः । * नितरां देशन निदेशः । निद्रा - स्त्री - ७३- तीर्थ उरमां न प्रयते १८ दोप પૈકી ૧૫ મા દોષ- ધ * निद्रा स्वाप इति पञ्चदशः । निद्रा - ३१३ - निद्रा, अंध, ३० तन्द्राशब्दः । * 'तन्द्रिः सादमोहनयो: ' सौत्रः तन्द्रयते तन्द्रा, तननं द्राति अस्यां वा तन्द्रिस्तन्द्रीत्यपि । निद्राण-सु-४४३-सुतेो. शक्ति, सुप्त । * निद्राति स्म निद्राणः । निद्राण - त्रि. - ११२९ --श्रीडासु (पुष्प). [ संकुचित मीलित, मुद्रित । * निद्राति स्म निद्राणम् । निद्रालु ---४४२- अधनार 0 स्वप्नक्, शयालु । * निद्रातीत्येवं शीलो निद्रालु: । 'शीश्रद्धा'|५|३|३७|| इत्याङः । निधन - २० - ३२४- मृत्यु. द्र० अत्ययशब्दः । * निवृत्त वनमंत्र निधनम् । पुंक्लीवलिङ्ग: । निधनाक्ष - ५ - १९०- (शे. ४० ) - रहे.. द्र० इच्छावसुशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy