SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ निकष द्र० उत्करशब्दः । *निकीर्यते निकरः । आकरोऽपि । निकष-पु.-९०९-सोटीनी ५०२. 1 शाण, कष । * निकप्यतेऽनेन निकषः, "गोचरसञ्चर"--1५।४। १३१।। इति घः । निकषा-(अ.)-१५३४- सभीय, पासे. [ समया, हिरुक् । * निकपति निकषा, 'समिण निषिभ्यामाः' (उणा-५९८) इति साधुः । यथा-लड़कां निकपा हनिष्यति ।' निकसात्मज-५-१८७ राक्षस. द्र० असृक्पशब्दः । * नितरां कसति पति गच्छति निकसा, तस्या आत्मजो निकसात्मजः, यौगिकत्वात् नेकसेय इत्यादयः। निकाम-1. १५०५-४- प्रमाणे, तृप्ति થતાં સુધી द्र० कामशब्दः । * निकाम्यते निकामम् । अभिधानव्युत्पत्ति- कुल, कुडङ्ग । * निकवन्तेऽस्मिन् निकुञ्जः, “कुधः-" (उणा१२९) इति जः । निकुरम्ब--.-१४१२-सर, समुदाय. द्र० उकरशब्दः । *निकुरति निकुरम्बम्, 'कुट्युन्दि'-(उणा ३२६) इति किदुम्बः । निकृत--३७६-१४, माया. [] शट, अन्जु, [शण्ट शि. २५] ___ * निकृणोति-हिनस्ति निकृतः । निकृत-पु.-४४१-zinी . ] विप्रकृत । * निक्रियते-खलीक्रियते स्म निकृतः । निकृति-श्री-३७७-भाया, सुया. ] माया, शटता, शाटय, कुसूति । • निकृष्टा कृतिः निकृतिः । निकृष्ट-.-१४४२-अपम ट० अणकशब्दः । * निकृष्यते निकृष्टम् । निकेतन-न.-९८९-५२. द्र० अगारशब्दः । * निकेतन्ति अत्र निकेतनम् । निक्वण-पु-१४०० २६, पनि. द्र० आरवशब्दः । * निक्वणनं निक्वणः, 'नर्मदगदपठस्वनक्वणः' ॥५॥३॥२६॥ इति वा अल् । निक्षेप-पु-८७०-यापण. 0 उपनिधि, न्यास । * निक्षिप्यते भूतलोदी इति निक्षेपः । निखर्व-धु-४५४-वामन, गणे. खहन, खर्व, खवंशाख, वाहन । [ह्रस्व शे. १०६] । * नितरां खर्वति निखर्वः । निखर्व-न.-८७४-६२ भव'. * दश खर्वाणि निखर्वम् । निखिल-न.-१४३३-समस्त. निकाय-५-१४१३-समान यायार वाणाना સમુદાય. * समानशीलानां वृन्दम्, निचीयते निकायः, 'सधेऽनूर्वे' ।५।३।८०॥ इति पञ् कत्वं च. यथा.. वैयाकरणनिकायः, चत्वारो देवनिकाया इति । निकाय्य-धु-९९०-३२. द्र० अगारशब्दः । * नितरां चीयते निकाय्यः, धाय्यापाय्य-' 1५1१।२४।। इति ध्यणि निपात्यते । निकार-.-४४२-५२राम, ति२२॥२. द्र० अत्याकारशब्दः । * निकरण निकारः। निकुञ्ज-धु-१११५-पता28, वेदा वि.40 1યેલું સ્થાન. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy