SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः द्र० अग्विजशब्दः । * नासिकाभवत्वेन नासिक्य वर्ण-सदृशौ नासिक्यौ । अश्विन्या नासिकान्त्रयो से रेतःपातात् उत्पन्नाविति प्रसिद्धिः । नासिक्य - न.-५८१- (शे- १२१) नाड. द्र० गन्धज्ञाशब्दः । नासीर - न . - स्त्री - ८०० - भोजरानु बरर, युद्धभां આગળ રહે તે. 1] अग्रयान | * 'णास शब्दे' नासते नासीरम्, 'जम्बीराभीर'-- ( उणा - ४२२ ) इतीर निपात्यते स्त्रीक्टीलिगोऽयम, वैजयन्ती तु 'नासी स्त्री' इत्याह । नास्तिक- ५ - ४९० - नास्ति, परसोड माहित न भाननार. * नास्ति परलोकादीति मतिरस्य नास्तिकः । नास्तिक - ५ - ८६२ यार्वा बाहस्पत्य, चार्वाक, लौकायतिक, [लौकावितिक शि०-७१ ] । * नास्ति पुण्यं पापमिति मतिरस्य नास्तिकः । नाहल - ५ - ९३४ - छति विशेष ६० किरातशब्दः | * नद्यन्ति वल्कलानि नाहलाः, 'महिलङ्गेदीय श्र' ( उणा - ४६६ ) इत्ययः । निःशलाक- १.७४२-४ ३८७ निकर 'कावावी -' (उणा - ६३४ ) इत्यणिः, नियोजिता श्रेणि: सोपानपङ्क्तित्रेति वा । निःश्रेणि- स्त्री - १०१३ - निसराणी. ० अधिरोहणीशब्दः । निःश्रेयस - २० - ७४ - मोदा. द्र० उपकरशब्दः । * निर्गतो शलाकाव्यथको निःशलाकम् । निःशेष- त्रि. - १४३३ - ( शि. १२८ ) समस्त, अत्रु. द्र० अखण्डशब्दः । निःशोध्य - २०-१४३६-४२ तिरा વિનાનું શુદ્ધ કરેલું . " चोक्ष, अनवस्कर । * निष्कात शोध्यात् निःशोध्यम् । निश्रेणि स्त्री-१०१३- बहर, नीसरली. ० अधिरोहणीशब्दः । निःश्रयति भित्ति निःश्रेणिः, स्त्रीलिङ्गः, Jain Education International ८० अक्षरशब्दः । * निश्चितं श्रेयो निःश्रेयसम् । 'निस श्रेयसः' ||३|१२२|| इति अत्समासान्तः । निःश्वास-पु-१३६८- निःश्वास, सहारनो वास. [[]] पान, एतन | * निःश्वसिति अनेन निःश्वासः । निःसम्पात - ५- १४५ - ( शि. ११) - अर्धशत निशीथ, अर्धरात्र, महानिशा । निःसरण - १० - ९८२ -घरमा पेसवानीउगवानु પ્રથમ દ્વાર. !! मुख । * निःखियतेऽनेन निःसरणम् । निःश्राव - ५ - ३९६-सामाणु योजाना भांड. ० आचामशब्दः । * निःस्राव्यते निःश्राव । निःस्व-५-३५८- निर्धन ० अकिञ्चनशब्दः । * निर्गत स्वमस्य निःस्वः । निःस्वन- ५ - १३९९ - २०६, ध्वनि. ३० आरवशब्दः । * निःस्वननं निःस्वनः । 'नैन'६-५२|२६|| इत्य । निःस्वान -५ - १३९९ २६, ध्वनि. ८० आरवशब्दः । * निःस्वननं निःस्वानः घञ् । निकट - न. -५ - १४५० - समीप, पासे. द्र० अन्तिकशब्द: 1 * निबध्नाति निकटम् पुंक्लीवलिङ्गः, 'स' प्रोन्नेः संकीर्ण-' | ७|१|१२५ | इति कटः । निकर - ५ - १४११- समुल, समुदाय, For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy