SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नारायणी नारायणी - स्त्री - २०५ - (शे. ५६ ) - पावती. द्र० अद्रिजाशब्दः । 'नारिकेर'-५ - १९५१ - नाक्रियेरी. ० नालिकेरशब्दः । 'नारिकेल' - ५ - ११५१ - नाजियेरी. ० नालिकेरशब्दः । 'नारिकेलि' - स्त्री - ११५१ - नाणियेरी ० नालिकेरशब्दः । नारी-५ -५०३ - स्त्री, नारी. द्र० अबलाशब्दः । * नृनरयोः "नारीसखी - १२१४/७६ ॥ इति नारादेशे नारी । 'नारीकेल' - ५- ११५१-नाणियेरी. द्र० नालिकेरशब्दः । 'नारीकेली' - स्त्री- ११५१-नामयेरी. ६० नालिकेरशब्दः | ३८६ नार्य ङ्ग--५- ११४३- (शि. 103 ) - नारंगीन आउ. [] नागरक, नारन, 'ऐरावत' | नाल - त्रि. - १९८२ - सांठो [ काण्ड | * नलति नालमर्थाद् गुच्छस्य, त्रिलिङ्गः, ज्वव्यदित्वात् णः । नालिका - स्त्री - १३७ - (शि. ११) - घडी, 29 क्षण प्रभाणु. [] नाडिका, धारिका, घटिका । * गल गन्धे, नलति - गन्धति - अदति नाली, ज्वलादित्वात् णः, नान्येव नालिका | नालिकेर-पु-स्त्री- ११५१ - नाणायेरी. लाङ्गली, 'नारिकेर, नारिकेल, नारीकेल, नारिकेलि, नारीकेली' । * नलति नालिकेरः पुंस्त्रीलिङ्ग: । 'शतेरादयः " ( उणा - ४३२) इत्येरे निपात्यते । नालीक-पु-न. - ११६१-४भण. ० अरविन्दशब्दः | * नलति नालीकम, पुंक्लीबलिङ्गः, 'सृणीक Jain Education International ( उणा - ५०) इतके निपात्यते । नाविक - ५ - ८७६ - मवासी पडनार) कर्णधार । * नावा तरति नाविकः । " नौद्रिस्वरादिकः " |६|४|१०|| अभिधानव्युत्पत्ति (નાવનું સુકાન नाश- ५ - ३२४- मृत्यु. ८० अत्ययशब्दः । * नशनं नाशः । नाश-५ - १५१७ -नाश. अभाव । * नशन नाशः । नासत्य-५ - १८२- स्वर्गना में (आ शुद्र દ્વિવચનમાં જ વપરાય છે.) ८० अब्धिजशब्दः । * नाऽसत्सु साधू नासत्यौ, नासत्याविति वा वादित्वात् साधुः । नासत्यदस्र -५ - १८२ ( शे. બૈદ્ય (આશબ્દ દ્વિવચનમાં જ ० अब्धिजशब्दः | नासा - स्त्री - ५८० - नासिडी, ना४. १६) - स्वर्गना - વપરાય છે.) द्र० गन्धजाशब्दः । * नस्यते कुटिलीक्रियते घनि अचि वा नामा | नासा - स्त्री - १००८ - श्रश्शामनी उपरना भाग, અંતરગ, * नासेव नासा स्तम्भादीनामुपरिस्थित दारु, द्वारशाखाया अधऊर्ध्व दारुणी शिला नासेति तु माला. यदाह - 'नामा दारूपरि द्वारस्याऽघो दारुशिला स्त्रियाम्' इति । नासिका स्त्री- ५८० - नाउ. For Private & Personal Use Only द्र० गन्धज्ञाशब्दः । * नस्यते - कुटिलीक्रियते नासिका, 'नसिबसि '( उणा - ४० ) इति णिदिकः, नासत इति वा णकः । नासिक्य -५-१८२-स्वर्गना वैद्य (या शह દ્વિવચનમાં જ વપરાય છે.) www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy