SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नारायण प्रक्रियकोशः (नाभिजन्मन्)---२१३-ब्रह्मा. ____ट्र० अजशब्दः । नाभिभू-धु-२१३-या. द्र० अजशब्दः । * नाभेर्भवति नाभिभूः । यौगिकत्वात् नाभिजन्माऽपि । नामधेय न.y-२६.-नाम. ट्र० अभिख्याशब्दः । * नाम एव नामधेयम् । 'नामरूपभागाद धेयः । ।७।२११५८॥ इति धेयः । नामन्-न.-५-२६०-नाम. द्र० अभिरख्याशब्दः । नामवर्जित-धु-३५३-(शे.८3)-भुम'. ट्र० अमेधसूशब्दः । नामशेष-५-३७४-मृत्यु पाभेर ट० उपगतशब्दः । * नामैव शेषमस्य नामशेषः । नामसङ्ग्रह--२५८- शश. निघण्ट । नाम्नां सङ्ग्रहो नामसङ्ग्रहः । नायक-पु-३५९-२वाभी. द्र. अधिपशब्दः। * नयति नायकः । नायक-धु-६५०-सारनी वये २९सा भीगा तरल, हारान्तमणि । * नयति शोभां नायकः । 'नार'-.-१०६९-पाणी. 5. अपशब्दः । नारक-५-१३५८-ना२३१, २मा लत्पन्न ये 4. द्र० अतिवाहिकशब्दः । * नरके भवा नारकाः । यौगिकत्वाद् नारकिक-नैरयिक-नारकीयादयः । नारक-यु-१३५९-२६. 0 नरक, निरय, दुर्गति । * नरकस्य बाहुलकाद् दीर्घत्वे नारकः ।नारं कायति अत्र वा । (नारकिक)-पु-१३५८-२२४३१ ०. द्र० अतिवाहिकशब्दः ।। (नारकीय)--१३५८-५२४ने। ७५, द्र. अतिवाहिकशब्दः । नारङ्ग--११४३-नागीनु आ. 0 नागरङ्ग । नायङ्ग शि. १०३] 'ऐरावत' । ___* नृणाति नारङ्गः । 'सृवृनृभ्यो णित्' (उणा. ९९) इत्यङ्गः । नायङ्गोऽपि । नारद--८४९-ना२६ *वि. 0 देवब्रह्मन्, पिशुन, कलिकारक । * नार नरममूह द्यति भिनत्ति कलहरुचित्वात् नारदः । नाराच-.-७७९-सोढानु मा. द्र० एषणशब्दः । * नग्मञ्चति नराची, नराच्यास्तुल्यो नाराचः, 'शक'रादेरण' ७१।११८।। नराची एव वा प्रजादित्वात् स्वार्थे ऽण, नार-नरसमूहमञ्चतीति वा । नाराची-स्त्री-९२४-जय शोधयानुयने शेवानु मे शस्त्र. [] एषणी । * नरमञ्चति नराङ् तस्येयं नाराची । नारायण-धु-२१४-विषY, १०. द्र० अच्युतशब्दः । * नरस्याऽपत्य नारायणः, नन्द्यादित्वादनः, यदुक्तम्-'आपो नरा इति प्रोक्ताः' तथा 'नरा जातानि भूतानि' नारायण-पु-६९७-मामी वासुदेव (समय). दाशरथि। * नः धर्म नराणां समूहो वा नारम् , नारमवते नारायणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy