SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नस्पा नस्या स्त्री- ५८१ - (शे० १२३ ) - नासिडा, नाउ. द्र० गन्धज्ञाशब्दः नस्योत - ५ - १२६० - नामां नाथेसो ह [] नस्तित, 'नस्तोत' । * नस्ये नासाकृते रन्ध्रे रज्ज्वादिना उत उम्मितो नस्योतः । नहि हे - अ. -१५३९ - अलाव, निषेध. " अ, न, नो । इति * नह्यति नहि, 'पदिपटि - ' ( उणा - ६०७ ) इ, अव्ययसमुदायो वा, यथा-' नहि भीरु ! गत निवर्तते' | नाक - धुन. - ८० स्वर्ग', देवसो द्र० ऊर्ध्व लोकशब्दः । * नास्मिन्नकं दुःखमस्तीति नाकः । पुंक्लीब लिङ्ग: । नखादित्वात् 'अन् स्वरे' ( ३।२११२९) । इत्यन् न भवति । न आकम्यते-अभिलम्यते नास्तिकरिति 'नत्रः क्रमिगमि - " ( उणा - ४) इति डिति अप्रत्यये वा नाकः । नाकिन- ५ - ८८ - देव. ३० अनिमिषशब्दः । * नाकः स्वगो विद्यते येषां ते नाकिनः । यौगिकत्वात् स्वर्गिणः त्रिदिवाधीशा इत्यादयोऽपि । नाकु -५ - ९७१ - २राइड. द्र० कृमिपर्वतशब्दः । * नमति नाकुः । पुंलिङ्गः | 'नमेर्ना च' ( उणा - ७२० ) इत्यु: । ( नाकेश) - ५ - १७३-४-द्र. द्र० अच्युताग्रजशब्दः । नाग - पु न. -१०४१ - सीसुं. द्र० गण्डूपदभव शब्दः । * न गच्छति द्रवत्वाद नागम् । नखादित्वात् साधुः । नाग - ५ - १२१७ - हाथी. द्र० अनेकपशब्दः । Jain Education International ३८२ * नगे भवो नागः, न न गच्छति वा । नाग - ५ - १३०७ - देवयोनिवाला सर्प [] काद्रवेय । * न न गच्छन्ति नागाः । नांग-पु-१३५१ - श्राड, मुंड. द्र० अवहारशब्दः । * नागो जलसपः । अभिधानव्युत्पत्ति नाग - ५ - १४४० - વાચક શબ્દ બને છે. शडवाथी प्रशंसा गोनागः । द्र० उद्धशब्दः । * यथा- - गौश्वासौ आदिशब्दाद् गोवृन्दारकः, ए 'वृन्दारकनागकुञ्ज रे : ' ३११११०८ || इति समासः । For Private & Personal Use Only नागश्र नागकुमार- ५ - ९०- लवनपतिना १० देव पैड़ी श्री देव. नागज - 1. - १०४२ - ४, सीसु. द्र० आलीनशब्दः । * नागाज्जायते नागजम् । नागज - न. - १०६१- सिन्दूर. द्र० चीनपिष्टशब्द: 1 * नागात् - शेषाद् जायते नागजम् । नागजिह्विका - स्त्री - २०६० - भसीन धातु. a. करवीराशब्दः । * नागजिह्वाप्रतिकृतिः नागजिहिवका । नागजीवन - 1. - १०४२-५, सीसु. द. आलीनशब्दः । * नाग जीवयति नागजीवनम् । नागदन्त-५ - १०११ - जीटी, टोलो. 0 दन्तक । * नागस्येव दन्ता नागदन्ताः । नागमातृ - स्त्री - १०६०-भणुसील धातु. द्र० करवीराशब्दः । * नागस्य माता नागमाता । नागर - न.-४२०-२४. www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy