SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ( नवदल ) - न.--११६६ - उण संवर्त्तिका, (शरयन्त्रिक) । हि नवु पांडु नवनीत - न - ४०८ - भाषण. शरज, दधिसार, तकसार, नवेद्धृत । * दध्नो मथिताद् नवं तत्काल नीतमुद्धृत नवनीतम् नवोद्धृतम् । ( नवमल्लिका) - स्त्री - २२९-भदेवना બાણમાનું એક. 'नवमल्लिका' - स्त्री - ११४८-टमोगरा. सप्तला, नवमालिका । नवमालिका - स्त्री - ११४८-टमोगरा. सप्तला, 'नवमल्लिका' । * नवा स्तुत्या मालाऽस्या नवमालिका नवव्यूह - ५ - २१९ (शे० ६६) - विष्णु, कृष्ण. द्र० अच्युतशब्दः । नवशक्ति - ५ - २००- (२०४४) - २२४२. * द्र० अट्टहासिन्शब्दः । नवशक्ति- ५-२१९-(शे० ६६) - विप्लु, प्रा. પાંચ द्र० अच्युतशब्दः । नवशक्ति- ५ - १६-५. शंभु. नवतिका - स्त्री -१२६७- नवी असवेसी गाय. धेनु । * नवा प्रत्यग्रा सूतिरस्या नवसूतिका । नवार्चिषु - ५ - ११७- भगण ग्रह द्र० अङ्गारकशब्दः । * नवार्चिषोऽस्य नवार्चिः । Jain Education International ३८१ नवीन- १ - १४४८ - नपुं. ० अभिनवशब्दः । * नवमेव नवीनम् । 'नवादीन'- ।७१२८१६०॥ इति साधुः । नवोद्धत - न . - ४०८ - भाग द्र० नवनीतशब्दः । नस्तोत * दध्नो मथिताद् नवं तत्काल उद्धृतं नवो द्धृतम् । नव्य-न.- १४४८-न. द्र० अभिनवशब्दः । * नवमेव नव्यम् । 'नवा - ' ७।२।१६०॥ इति साधुः । नशन न. -८०२ - (शे० ७० ) - पलायन, नासी पु.. द्र० अपक्रमशब्दः । नष्ट - - त्रि. - ८०५ - पसायन उरी गयेसो, नासी गयेसेो. पलायित, गृहीतदिशू तिरोहित । * नश्यति स्म नष्टः । नष्टवीज-पु-४९२- वीर्यरहित, सत्तारक्षित. निष्कल | * नष्ट गतं बीज रेतोऽस्य नष्टबीजः । नष्टाग्नि- ५ - ८५५ - अभिहोत्रनो अभि भेनो ઓલવાઈ ગયા છે તેવા બ્રાહ્મણ. वीरहन् । * नष्ट उच्छिन्नोऽग्निरस्य नष्टानिः । नसा - स्त्री - ५८१ - (शे० १२१ ) - नासिअ नऊ द्र० गन्धज्ञाशब्दः । (नसा - ) स्त्री - ६३१ - नस, स्नायु, सर्वस ंधिना બંધન રૂપ સ્નાયુ. ६० वस्नसाशब्दः । नस्तित - ५ - १२६० - नामां नाथेओ संगह [ नस्योत, 'नस्तोत' । * नासिकायां नम्रः, आद्यादित्वात् तस्य 'नस् नासिकाया क्षुद्र' | ३ |२| ९९|| इति नसादेशः, ततो नस्तो नासिकायां क्रियते स्म नस्तितः, ततो 'णिज् बहुल ं नाम्नः ( ( | ३ | ४|४२ | ) इति णिचि त्र्यन्त्यस्वरादेः ' (१७७४|४३|) इत्यन्त्यस्वरादिलोपे च क्तप्रत्ययः, नासायां कृतच्छिद्रो गौरित्यर्थः । 'नस्तोत' - ५ - १२६० - नाउमां नाथेसो जगह. नस्योत, नस्तित । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy