SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रक्रियrate: [ गुण्टी (झुण्ठि), महौषध, विश्वा, विश्वभेषज । * नगराख्ये देशे भव नागरम्, न न गिरति कफमिति वा नग्वादित्वात् । नागरक्त न. १०६१ - सिन्हूर. द्र० चीनपिष्टशब्दः । * नागेन रज्यते नागरक्तम् । नागरङ्ग-५ - १२४३- नागीनु आ. [] नारङ्ग, 'ऐरावत', [नाङग शि. १०३ ] | * नागरस्य सिन्दूरस्य इव रङगो रागोऽस्य नागरङ्गः । नागलोक - ५ - १३६३ - पाताल. द्र० अधोभुवनशब्दः । * नागानां लोको भुवन नागलोकः । नागवल्ली - स्त्र- ११५५- नागरवेस. ताम्बुवल्ली, ताम्बूली, (सर्प वल्ली, फणिलता) । * नागस्य वल्ली पातालानीतत्वाद् नागवल्ली | नागाधिप-५ - १३०७ - शेषनाग द्र० अनन्तशब्दः | * नागानामधिपो नागाधिपः । र नागोद-न. - ७६८ - पेट [] उदरत्राण | * नद्यते जटरोपरि नागोदम, कुमुदाद निपात्यते । नाचिकेत- ५ - ११०० (शे. १७०) - अमि. द्र० अमिशब्द: । नाटक - १.- २८४-नाटय अधन प्रा२. * नाटयति-नत यति सामाजिकमनांसि इति नाटकम् | नाटिका- स्त्री-६३१ (शि. ४९ ) - नाडी. ] नाडी, (नडि) धमनि, सिरा, (शिरा ) [ नाहि शि. ४९ । ( नादेय) - ५ - ५४८ -नीनो पुत्र. [] नाटेर, नटीसुत | Jain Education International ३८३ नाटेर -५ -५४८-नीनो-पुत्र. [ ( नाटेय), नटीसुत । * नट्या अपत्य नाटेर: । " क्षुद्रा - " |६|१ |८०|| इति एरण | नाटय-पुन, २७९ गीत, नृत्य, वानित्र युक्त नाट नाम [] तौर्यत्रिक । * गीतादित्रय समुदित नाट्य-नटस्य कर्म | नाटय - न - २८० - नृत्य. द्र० ताण्डवशब्दः । * सर्वर पञ्चसन्धि चतुवृत्ति दशरूपकाश्रय कर्म नाटयम् । धर्मिक-स्त्री- २७९- लरताहि શાસ્ત્રના याधारे गीत, नृत्य. अस्मिन् गीतादित्रये भरतादिशास्त्रनिर्दिष्टे नाट्य धर्मोऽस्या नाटयधर्मी, स्त्रीलिङ्गः । यद् वाचस्पति:- " नाट्य धर्मी तु स्त्रियां नाट्ये यथाssगमम्", नाटयधर्मा एव नाट्यधर्मिका । नाटयप्रिय - ५ - १९८ - २१२. द्र० अहहासिन्शब्दः । * नाटय प्रियमस्य नाटयप्रियः । नाडि - स्त्री - ६३१ - शि. ४८ ) - नाडी. [7] नाडी, (नडि) धमनि, सिरा (शिग ) [ नाटिका शि. ४९ ] | 'नाडी' - स्त्री - ११८२-सांठी. D नाल, काण्ड | नाडिका - स्त्री - १३७ घडी छ क्षणु प्रभाणु. धारिका, घटिका । [ नलिका शि. ११ ] * नल गन्धे, नलति गन्धति- अदति नाली, ज्वलादित्वात् णः, नाल्येव नालिका, डलयोरैक्ये Afsar | न अवस्कन्दने, इत्यस्य नहीति नन्दी । नाडि धम - ९०८ सोनी. [] स्वर्णकार, कालाद, मुष्टिक | * नाहीं धमति नाडि धमः, " नाडीघटी"-- |५|१|१२० || इति खशि साधुः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy