SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ नरदत्ता ३८० अभिनिव्युत्पत्ति नरदत्ता-स्त्री-२३९-१६ विद्यादेवी पै ७४ी वी. * नरेषु दत्तमस्या नरदत्ता । (नरपाल)-y-६९०-राल. ___ट्र० नृपशब्दः । नरमालिनी-स्त्री-५३१-६ढी भूवाणा स्त्री. * नरत्वं मलते धारयति नरमालिनी । शेषश्चात्र __ 'पालिः सश्मश्रुयोषिति' । नरविष्वण-५-१८८-(२०३७)-राक्षस. ट्र० असृक्पशब्दः । नरवाहन-५-१८९-मेर देव. ट्र० इच्छावमुशब्दः । * नरो वाहनमस्य नरवाहनः । नराधार-धु-२००-(शे० ४६)-२४२, महाव. द्र. अहहासिन्शब्दः । नरायण-पु-२१४-विधु, . द्र० अच्युतशब्दः । * नरा आपो भूतानि वा तान्ययते नरायणः, नन्द्यादित्वादनः, यदुकतम्-'आपो नरा इति प्रोक्ताः' तथा 'नरा जातानि भूतानि ।' नकुटक-.-५८१-ना. द्र. गन्धज्ञाशब्दः । * नृत्यति पवनोऽत्र नकुटम् । 'नकुटकुक्कुट'(उणा-११५) इत्युटे निपात्यते, के नकुटकम् । नर्तन--.-२८०-नृत्य, नाय. द्र० ताण्डवशब्दः । नर्मदा-स्त्री-१०८३-लमा नही. द्र० इन्दुजाशब्दः । * नम ददाति नमदा । नार्थ सोमव श्येन पुरूरवसाऽवतारितत्वात् । नर्मन-न.-५५५-11, मत. द्र० क्रीडाशब्दः । * नृणाति-विनयति नमः, क्लीबलिङ्गः, 'मन्' (उणा-९११) इति मन् । (नल)-धु-११९३-७५३. पोटगल, धमन । * नडत्यद यति नलः । नलक-न.-६२७-नागला. * नलति नलकम् । (शाखास्थि) । नलकिनी-स्त्री-६१४-धा, नथ, पानी ઘુંટીથી ઘૂં ટણ સુધીને ભાગ. 0 जङ्घा, प्रसृता । * नलके विधेते अस्यां नलकिनी । नलकील-धु-६१४-बूट, टीय, साथ-] गांड. - जानु, अष्ठीवत् । * नलं कीलयति नलकीलः । नलकूबर-पु-१९१-मेरो पुत्र. * नलो नड: कबरं रथावयवोऽस्य नलकूबरः । 'नलद'--.-११५८-ॐ वाणानुभूण. द्र० उशीरशब्दः । नलमीन-धु-१३४६-तृणुयारी भ७. द्र० चिलिचिमिशब्दः । * नलचारी मीनो नलमीनः शुषिरतृणान्तवारित्वात्, नडामो वा । नलिन-न.-११६०-भस. द्र० अरविन्दशब्दः । * नलति नलिन 'श्याकठि'- (उणा-२८२) इतीनः । नलिन-न.-१०७०-(शे० ११५)-पाणी. द्र० अपशब्दः । नव-न.-१४४८-न. द्र० अभिनवशब्दः । * नूयते नवम् । नवत-न.-६८०-ॐ, हाथी २थ ५२ नाम वानु वस्त्र. द्र० कुथशब्दः । * नव तनोति आत्मानं नवतम् , 'क्वचित्' ॥५।१।१७१।। इति डः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy