SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रक्रियामाः ... नरदत्ता नमः शब्दश्वाय शास्त्रान्ते मङ्गलार्थः यतो मङ्गला. दीनि, मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि भवन्तीति । नमसित-पु-४४७-नयेतो. द्र० अञ्चितशब्दः। * नमस्क्रियते नमस्थितः नमसितः "नमोवरिवः"- ॥३॥४॥३७॥ इति क्यन् , तस्य क्ते 'क्योवा' ||४|| ८१|| इति वा लुक् ।। नमस्यित-धु-१४७ - नये सी. द्र० अञ्चितशब्दः । *नमस्क्रियते नमस्थितः, नमसितः 'नमोवरि-वः' 11३।४।३७|| इति क्यन , तस्य बने 'क्योवा' ॥४॥ ३१८१॥ इति वा लुक । नमि-धु-२८-२मा तामगवान * परीषहोपसर्गादि नामनात् 'नमेस्तु वा।' (उणा६१३) इति विकल्पेन उपान्त्यस्य इकाराभावपक्ष नमिः, यद्वा गर्भस्थे भगवति परचक्रनृपः अपि प्रणतिः कृतेति नमिः । नमुचि-पु-१७४-न्द्रनो शत्रु.. * न मुञ्चति अहङ्कार' नमुचिः । नाभ्युपान्त्य-' (उणा-६०९) इति किः नखादित्वात् साधुः । * नृणातीति नरः । नर-धु-७०९-मन. द्र अर्जुनशब्दः । * नृणातीति नरः । नरक-धु-२२१-विशुनो शत्रु राक्षस. ट्र. अरिष्टशब्दः । * नृणाति नरकः । 'दकन' (उणा-२७) इत्यकः । नरक-पु-१३५९-२४, दु:मनु स्थान. [] नारक, निरय, दुर्गति । *नृणाति शिक्षयति पापिनी नरकः । कन' (उणा-२७) इत्यकः, नराः कायन्ति अस्मिन वा नरान् कृन्तति कृणोति वेति वा । नरकभूमि-(म.व.)-स्त्री-१३६०-१२४ी 2ी. (नमुचिद्विष)-५-१७५- 'd. द्र० अच्युताग्रजशब्दः । नय-५-७४३-न्याय. ट्र० अभ्रेपशब्दः । * नियतमीयते नयन नयः नीतिपि । नयन-न.-५७५-244. द्र० अक्षिशब्दः । * नीयतेऽनेन दृश्यमिति अनटि नयनम् । नयनौषध-न.-१०५७-६२७सी. 0 पुष्पकासीस, कंसक । * नयनस्यौषधं नयनौषधम् । नर-धु-३३७-मनुष्य. 10 मयं, पञ्चजन, भृस्पृश, पुरुष, पूरुष, मनुष्य, मानुष, न, विशू , मनुज, मानव, पुंस् । । * शेषश्चात्र, "अथ रत्नप्रभा धर्मा, वंशा तु शर्कराप्रभा। स्याद् वालुकाप्रभा शैला, भवेत् पङ्कप्रभा: जना ॥१॥ धूमप्रभा पुना रिष्टा, माधच्या तु तमः प्रभा । महातमःप्रभा माधन्येवं नरकभूमयः ॥२॥'. नरकस्था-स्त्री-१०८६-वैत२९॥ नही. ] वैतरणी । * नरके तिष्ठति नरकस्था । नदीविशेषः । शेषश्चात्र "मुरुन्दला तु मरला, सुरवेला सुनन्दिनी । चर्मण्यवती रन्तिनदी, सम्भेदः सिन्धुसङ्गमः ॥२॥ (नरकारि)---२२१-विपशु, ४०५. ___ट्र० अच्युतशब्दः । नरकोलक-धु-८५८-जुने ना२. 0 गुरुहन् । * नरेषु कीलक इव नरकीलकः । नरदत्ता-स्त्री-४६-२०मा ताय ४२नी यक्षिणी. * नरेभ्यो दत्तमनया नरदत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy