SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नन्द्यावत' नन्दीसरः । * इन्द्रस्य सरः, नन्दीनाम्ना सरो नन्द्यावर्त्त'-५ -४८- श्री भरनाथ लनु नन्द्यावर्त्त-५ - १०१५ - श्रीमंतोना धरनी रचना. लांछन [ ( स्वस्तिक, सर्वतोभद्र ) । * नन्दी आवत्तोऽत्र नन्द्यावर्त्तः । नन्द्यावर्त्त-५ - १११४- वृक्ष. ० अपिशब्दः । * नन्दी आवतोऽत्र नन्द्यावर्त्तः । (नन्द्यावत्त') -५ - १३४८ - मोटु भाछ्लु. द्र० चीरिब्लिशब्दः । नपुंसक - पुन. - ५६२ - नपुंस, डी. ० क्लीवशब्दः । * 'पुंसणू अभिमर्द'ने' न पुंसयति नपुंसक, पुली लिङ्गः 'नमः पुंसे:' ( उणा - ३२) इत्यके नखादित्वाद अद् न भवति न स्त्री न पुमान इति वा, नखादित्वात् । नप्तृ -- ५४४ - पुत्र पुत्र, पौत्र [] पौत्र, पुत्रपुत्र । * नमति पूर्वजेभ्यो नप्ता । 'नमः पच' ( उणा - ८६२ ) इति तृः । नप्तृ-पुं-५४४- (शे. ११६) त्रि पुत्रीने पुत्र. [] दौहित्र | नभ - ५ - १६३ - (शे. २७) आमश द्र० अनन्तशब्दः । ( नभः केतन ) - ५ - ९७ -सूर्य. द्र० अंशुशब्दः । नभः कान्त-५ - १२८५ - (शे. १८४) - सिंह. द्र० इभारिशब्दः । ( नमः पान्थ ) - ५ - ९७--सूर्य'. द्र० अंशुशब्दः । नभश्वास - ५ - ११०६ - वायु, पवन. द्र० अनिलशब्दः । ३७८ * नभसः श्वास इव नभःश्वासः । नभस्र-युं - १५४ श्रावण महीनो, [] श्रावण, श्रावणिक । Jain Education International * नभ्यति हिनस्ति पान्थानिति नभाः । नमस्र -न. - १६३-२माश. अभिधानव्युत्प द्र० अनन्तशब्दः । * नभ्यतीति नभः, न बभस्तीति वा नखादि स्वात् । क्लीचलिङ्गः । नभस् - न.- १३५९-आमश. नभसङ्गम - ५ - १३१६-पक्षी. द्र० अगौकस्शब्दः । * नभः पर्यायो अकारान्तो नभसशब्दः नभसं गच्छति नभसङ्गमः । नभस्य-धु-१५४-लाहरवो महीनो. 1] प्रौष्ठपद, भाद्रपद, भाद्र । * नभसि साधुर्नभस्यः । नभस्वत्-५ - ११०६ - वायु, पवन, द्र० अनिलशब्दः । * नमोऽस्ति अस्य नभस्वान् । नभोगति - स्त्री - १३१८ - अडवु ते अडवानी प्रिया. ० उड्डनिशब्दः । * नमसि गमन नभोगतिः । नभोध्वज - ५ - १६४ - (शे २८) मेघ, वाहण द्र० अभ्रशब्दः । नभोमणि - ५ - ९५- सूर्य द्र० अंशुशब्दः । * नभसो मणिः नभोमणिः । नभोम्बुप-५ - १३२९ - यात पक्षी, सरौयो. ८० चातकशब्दः । * नभसि अम्बु पिबति नभोऽम्बुपः । नम्राज् - ५ - १६४ - भेध, वाहण द्र० अभ्रशब्दः । * न भ्राजते नभ्राट् पृषोदरादित्वादेकस्य नत्रो लोपे नखादित्वात् साधुः । नमसु - २१.- १५४२ - नमस्४२. * नमनं नमः | 'अस्' (उणा - ९५२) इत्यस् । यथा “नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने॥” इति । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy