SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः नडप्राय नग-धु-१११४-वृक्ष, उ. द्र. अंहिपशब्दः । * न गच्छति नगः । 'नगोऽप्राणिनि वा ||३।२।१२७॥ इति साधुः ।। नगरद्वारकूटक--९८२-नगरना ४२वा पासे यवा-तवानी दा - परिकूट, हस्तिनख, (नगरद्वारकूट) । * नगरद्वारे कुटो नगरद्वारकूटः । नगरी-स्त्री-.-९७१ नगरी. * नश्यन्ति अस्यां नगरी । स्त्रीक्लीबलिङ्गः । 'जटर-' (उणा-४०३) इत्यरे निपात्यते । नगाः (वृक्षाः) सन्ति अस्यामिति वा मध्वादित्वादयः । नगावास-धु-१३२०-(शे. १८६) मो२. द्र० केकिनशब्दः । 'नगोकर'-.-१३१७-५क्षी. द्र० अगौकशब्दः । नग्न-५-७९५-स्तुति ५४४. 1 स्तुतिव्रत । * न वस्ते नग्नः । कौपीनमात्रजरद्वम्त्रपरिधानात् 'दिननग्न-' (उणा-२६८)।। इति निपात्यते, न विद्यन्ते माः श्रियच्छन्दांसि वा अस्येति वा । नम्बादित्वान्नात्राऽद्भावः । नग्नहु-पु-९८५ - २०, माथा भने छ सवां भीन. ट्र० किण्वशब्दः । * नग्नेन हयते स्पर्धते मुराच्छादनाभावात् नमहूः । 'केवयु'-||(उणा-७४६)।। इति निपातनात् नग्नहुः । नग्नह पु-सुराणी-.०५ ___ट्र० किण्वशब्दः । * नग्नेन हवयते स्पर्धते सुराच्छादनाभावात् नग्नहूः । नग्ना-स्त्री-५३४-नली. - कोटवी, (नग्निका)। * न वस्ते 'दिननग्न- (उणा-२६८) इति ने निपातनात् नग्ना। (नग्निका)-श्री-५३४-वन स्त्री. कोटवी, 'नग्ना'। * विवस्त्रा योषित् 'मुक्तकेशी' इत्यागमः । नग्निकाऽपि । नग्निका-स्त्री-५१०-तुनलात थयेन न्या. गोरी, अरजम् । । * न जायते स्म नमा, के ननिका, 'अष्टवर्षा भवेद गोरी, दशमे ननिका भवेत्' इति स्मातो. विशेषो नाश्रितः । नट---.-३२९-नट. द्र० कृशाश्विनशब्दः । * नटति-नृत्यति नटः । पुंक्लीबलिङ्गः । नटन--.-२८०-नृत्य, नाय. द्र० ताण्डवशब्दः । * नर्तनं नटनम् । नटमण्डन-न.-१०५९-६२तास. ट्र० आलशब्दः । * नटानां मण्डनं नटमण्डनम् । नटोसुत-धु-५४८-नटीनो पुत्र. Oनाटेर, (नाटेय)। नहु--.-११९३-५०. 0 पोटगल, धमन, (नल)। * नडति-अर्द यति डलयोरैक्ये नहः । पुक्ली. बलिङ्गः । नडकीय-वाच्य-९५४- नउतृगुवाग परवाना देश. - नडप्राय, नड्वत् , नड्वल । * नडाः सन्त्यत्र नहकीयः, 'नडादेः कीयः' (६।२।९२१) इति चातुरर्थिकः कीयः । नडप्राय-वाच्य-९५४-५॥ तलवाग से બાળે દેશ. द्र० नडकीयशब्दः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy