SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नडमीन * नडप्रायो नबहुल इत्यर्थ: । 'नडमीन' - ५ - १३४६ - तृणुयारी भन्छ. द्र० चिलिचिमशब्द: । (नडि) - स्त्री - ६३१ - नाडी. द्र० धमनिशब्दः । 'नडिनी' - स्त्री - १९६० - भजनो वेओ. द्र० नलिनीशब्दः । नडवत्-वाच्य-९५४- धागा नतृण अनुवाओ देश. द्र० नडकीयशब्दः । * 'नडकुमुद' - १६ | २|७४ || इति डिति मतौ इवान् । नड्वल - वाच्य - ९५४- नउ वा देश. ८० नडकीयशब्दः | * 'नडशादाद' |६|२|७५ || इति डिति वले नड्वलः । नत-न. त्रि. - १४५६-१, वाई द्र० कुञ्चितशब्दः । * नमति स्म नतम् | (नतनासिक) -- ४५१ - चिपटा नाउ • अवटीटशब्दः । * नतनासिकश्चिपिटनासिकः । नद - ५ - १०९० - मोटरी नहीं, नह, द द्र० उद्यशब्दः । * नदति नदः । वाणी. नदी - ५ - १०७९ - नहीं. द्र० आपगाशब्दः । 1 * नदति श्रोतस्तरसा नदी, गौरादित्वात् ङीः नदीज - ५ - १०५५ - हीराडसी, याक्षि धातु. → ताप्य, कामारि, तारारि, विटमाक्षिक । Jain Education International ३७६ * तापीनद्या जातो नदीजः । नदीभव-न. - ९४१ - सिधव-भी सैन्धव, माणिमन्थ, शीत, शिव, [माणिबन्ध, माणिमन्त शि. ८३] । 'सिन्धुज' । * नद्या भवति नदीभवम् । अभिधामव्युत्पि नदीमातृक - वाच्य - ९५५-नहीना पाणीथी मना ઉત્પન્ન થાય તેવા દેશ. नद्यम्बुजीवन | नदी माताऽस्य नदीमातृकः । नदीश - यु - १०७३ - समुद्र. द्र० अकृपारशब्दः । * नदीनामीशः नदीशः । नदीष्ण - ५ - ३४३ - (शे. 23 ) - प्रवीण, होशियार, निपुणु. द्र० अभिज्ञशब्दः । 'नदीसज" - ५ - ११३५ - अनुनि वृक्ष. द्र० अर्जुनशब्दः । नद्व - ५ - ४३८ - धायेओ, देही. द्र० कीलितदशब्दः । * नद्यते स्म नः । नवी - स्त्री - ९१५ - याभहानी दोरी, वाघरी. [ वद्धी, वरत्रा | * नद्यतेऽनया नदी । 'नीदाम्बू - ' |५|२| ८८ || इति ऋ । नद्यम्बुजीवन - वाच्य - ९५५ -नहीना पाणीथी मनान ઉત્પન્ન થાય તેવા દેશ. नदीमातृक । * नद्यम्बुभ्यो जीवन-वृत्तिरत्र नद्यम्बुजीवनः, तत्र हि नद्यम्बुभ्यः सस्यनिष्पत्तिः । ननन्दृ - स्त्री. - ५५४-नशु [] ननान्, नन्दिनी । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy